SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था० ६ सू० ५६ कल्पस्थितिनिरूपणम् ४६३ "सिज्जायरपिंडे य, चाउज्जामे य पुरिसजेठे य ।। किइकम्मस्स य करणे, चत्तारि अवद्वियाकप्पा ॥१॥ आचेलुक्कुद्देसिय, सपडिक्कमणे य रायपिंडे य । मासे पज्जोसवणा, छप्पेयणवडिया कप्पा ॥२॥" छाया-शय्यातरपिण्डश्च ( शय्यातरपिण्डपरिहारः ) चातुर्यामश्च पुरुषज्येष्ठश्च । कृतिकर्मणश्च करणं, चत्वारः अवस्थिताः कल्पाः ॥ १ ॥ आचेलक्यम् औदेशिकं सपतिक्रमणश्च राजपिण्ड श्च । मासः पर्युषणा षडप्ये तेऽनवस्थिताः कल्पाः॥ २ ॥ इति । अत्र आचेलक्यमित्युक्तम् । तच्च सचेलासचेलत्वेन द्विविधं भवति । तत्रअसचेलत्वेनाचेलक्यं जिनानाम् । सचेलत्वेन आचेलक्यं तु जीर्णखण्डितवस्त्रधारिणां च भवति । अत एव निर्ग्रन्थाः सत्यप्यल्पजीर्णखण्डितवस्त्रेऽचेला उच्यन्ते । इति । इति प्रथमा कल्पस्थितिः ।१। तथा-छेदोपस्थापनीयकल्प. कहा भी है-" सिज्जायरपिंड़े य" इत्यादि । शय्यातर पिण्डका परिहार १ चातुर्याम २ पुरुष ज्येष्ठ ३ कृतिकर्मकरण (पर्याय ज्येष्ठको वंदना ) ४ ये अवस्थित कल्प हैं। आचे. लक्य औद्देशिक २ प्रतिक्रमण ३ राजपिण्ड ४ मासकल्प ५ पर्युषणा कल्प ६ ये ६ अनवस्थित कल्प हैं। ____ "आचेलक्य " ऐसा कहा गया है, सो यह सचेल और अचेलके भेदसे दो प्रकारका होता है, इन अचेलताको लेकर आचेलक्य जिनोंको होता है, तथा सचेलताको लेकर आचेलक्य जीर्ण खण्डित वस्त्र धारण करनेवालोंको होताहै, इसीलिये निर्ग्रन्थ अल्पजीर्ण वस्त्रादिके सद्भावमें भी अचेल कहलाते हैं । यह प्रथम कल्पस्थिति हैं । पूर्व पर्यायके छेद ४{ ५५ छ ? " सिज्जायरपिडेय " त्याह શય્યાતરપિંડને પરિહાર, ચાતુર્યામ, પુરુષષ્ટ અને કૃતિકર્મકરણ (પર્યાય જયેષ્ઠને વંદણ) આ ચાર અવસ્થિત ( નિયત) કપ છે. આ ચેલક્ય દેશિક, પ્રતિક્રમણ, રાજપિંડ, માસકપ અને કલ્પ આ ૬ અનવસ્થિત (मनियत ) ४६५ छे. " मायेa४५" मे प्रा२नु यु छ-(१) सय भने अयेa. અચલતાની અપેક્ષાએ આરોલને જિનેમાં સદૂભાવ હોય છે, તથા સચે. લતાની અપેક્ષાએ આચેલક્યને સદ્દભાવ જીર્ણશીર્ણ વસ્ત્ર ધારણ કરનારમાં હેય છે. તે કારણે અલ્પ મૂલ્ય, જીર્ણ અને ખંડિત વસ્ત્રાદિનો સદ્દભાવ હોવા છતાં પણ નિગ્રંથને અચેલ કહે છે. આ પ્રકારની પ્રથમ ક૫સ્થિતિ છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy