SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ६ सू. ४३ साधुचर्या फलमोक्तृस्वरूपनिरूपण ४०३ छाया - ब्रह्मलोके खलु कल्पे षड् विमानमस्तटाः प्रज्ञप्ताः, तद्यथा - अरजाः १ विरजाः २ नीरजाः ३ निर्मलो ४ वितिमिरो ५ विशुद्धः ६ ॥ सु० ४३ ॥ टीका- ' बंभलोगे ' इत्यादि - व्याख्या स्पष्टा । नवरम् - ब्रह्मलोको हि पञ्चमो देवलोकः । तत्र तु षडेव प्रस्तटा:=भवनमध्यान्तरालभागाः सन्ति । यत्र देवलोके यावन्तः प्रस्तटाः सन्तिः, तदुक्तमेकया गाथया, तथाहि- "" तेरस वारस छ पंच चेव चत्तारि चउसु कप्पे | वेज्जेस तिथ तिय, एगो य अणुत्तरेसु भवे ॥ १ ॥ 13 छाया - त्रयोदश द्वादश षट् पञ्च चैत्र चत्वार श्रुतुषु कल्पेषु । ग्रैवेयकेषु त्रयस्त्र एकच अनुत्तरेषु भवेत् ॥ १ ॥ इति । ये ऊपरके सूत्र में जो ६ अपक्रान्त निरयस्थान कहे गये हैं वे उन्हें प्राप्त होते हैं, जो असाधुचर्यां करते हैं, क्योंकि ये असाधुचर्याके फलको भोगनेवालोंके स्थान हैं । अब सूत्रकार साधुचर्याके फलको भोगनेवालोके स्थान बिशेषोंका कथन करते हैं "बंभलोए णं कप्पे छ विमाणपत्थडा पण्णत्ता" इत्यादि सूत्र ४३ ॥ टीकार्थ- ब्रह्मलोक कल्पमें६ विमान प्रस्तर कहे गये हैं जैसे- अरजा, विरजा, नीरजा, निर्मल, वितिमिर, और । विशुद्ध ब्रह्मलोक यह ५ वां देवलोक है, भवन के मध्य में अन्तराल भाग होते हैं उनका नाम प्रस्तट है, जिस देवलोक में जितने अन्तराल (बीचका खाली भाग) रूप प्रस्तट हैं, इस गाथा द्वारा कहे गये हैं- "तेरस बारस छपंच " इत्यादि । ઉપરના સૂત્રમાં ૬ અપકાન્ત નિરયસ્થાના કહ્યાં, તેમની પ્રાપ્તિ અસાધુચર્યાં કરનાર જીવાને થાય છે, કારણ કે અસાધુચર્યાંના ફૂલને ભાગવવાનાં એ સ્થાને છે. હવે સૂત્રકાર સાધુચર્યાના ફલને ભાગવવાનાં જે સ્થાન છે, તે સ્થાનાનું इथन रे छे. " बंभलोए णं कप्पे छ विमाणपत्थडा पण्णत्ता " इत्यादि --- ટીકા-બ્રહ્યલાક કલ્પમાં નીચે પ્રમાણે ૬ વિમાન પ્રસ્તર આવેલાં છે(१) भारत, (२) विरन्न, ( 3 ) नीरन्न, (४) निमर्ता, (4) वितिभिर भने (१) વિશુદ્ધ. બ્રહ્મલાક પાંચમું દેવàાક છે. ભવનની મધ્યમાં જે અન્તરાલ (વચ્ચેના જે ખાલી ભાગ) હાય છે તેનુ નામ પ્રસ્તટ છે. કયા દેવલેાકમાં કેટલા અન્ત રાલ રૂપ પ્રસ્તટ હોય છે તે નીચેની ગાથામાં ખતાવવામાં આવ્યું છે-" तेरस बारस छ पंच " इत्याह- श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy