SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०६ सू० ३० प्रमादविशिष्टा प्रत्युपेक्षणानिरूपणम् ३६१ सामाचारीत्वात् प्रमार्जनादीनां सामाचार्यन्तर्गतत्वेन प्रत्युपेक्षणापमादेन प्रमाणनादिपमादस्यापि संग्रहणादिति ॥ सु० २९ ॥ अनन्तरसूत्रे प्रत्युपेक्षणाप्रमाद उक्तः, सम्प्रति प्रमादविशिष्टा तामेव प्रत्यु. पेक्षणामाह-- मूलम्-छबिहा पमायपडिलेहणा पण्णत्ता, तं जहा-आरभडा १ सम्मदा २ वजेयवा य मोसली ३ तइया । पप्फोडणा ४ चउत्थी वक्खित्ता ५ वेइया ६ छट्ठी ॥१॥ छविहा अप्पमायपडिलेहणा पण्णत्ता, तं जहा-अणच्चावियं १ अवलियं २ अणाणुबाँधं ३ अमोसलिं ४ चेव । छप्पुरिमा नवखोढा ५ पाणीपाणविसोहणं ६॥ २ ॥ सू० ३०॥ छाया-पटुविधा प्रमादप्रतिलेखना प्रज्ञप्ता, तद्यथा-आरभटा १ सम्मर्दा २ वर्जयितव्या च मोशली ३ तृतीया । प्रस्फोटना ४ चतुर्थी व्याक्षिप्ता ५ वेदिका ६ षष्ठी ॥ १ ॥ षविधा अप्रमादपतिलेखना प्रज्ञप्ता, तद्यथा-अनर्तितम् १ अवलिप्तम् २ अननुबन्धि ३ अमोशलि ४ चैव । षट्पुरिमा नवखोटाः ५ पाणौ माणविशोधनम् ६ ॥ २ ॥ सू० ३०॥ टीका-' छव्विहा पमायपडिलेहणा ' इत्यादि-- प्रमादप्रतिलेखना-प्रमादः सदुपयोगाभावः, तत्पूर्विका प्रतिलेखना पड्पेक्षणा सामाचारी रूप होती है इससे प्रमार्जना आदि ये सब सामाचारी के अन्तर्गत हो जाने के कारण प्रत्युपेक्षणा प्रमाद से प्रमार्जनादि प्रमाद का भी ग्रहण हो जाता है । सू० २९ ॥ इस ऊपर के सूत्र में प्रत्युपेक्षणा (पडिलेहणा) प्रमाद कहा सो अब सूत्रकार प्रमादविशिष्ट उसी प्रत्युपेक्षणा (पडिलेहणा) का कथन करते हैं-"छव्विहा पमाय पडिलेहणा पण्णत्ता" इत्यादि सूत्र ३०॥ ગયે છે, કારણ કે પ્રત્યુપેક્ષણ સમાચારી રૂપ હોય છે. પ્રમાજીના આદિને સમાચારીમાં સમાવેશ થઈ જવાને કારણે પ્રત્યુપેક્ષણ પ્રમાદમાં પ્રમાજનાદિ પ્રમાદનો પણ સમાવેશ થઈ જાય છે. સૂ. ર૯ છે આગલા સૂત્રમાં પ્રત્યુપેક્ષણ (પડિલેહણ) પ્રમાદની પ્રરૂપણ કરવામાં આવી. હવે સૂત્રકાર પ્રમાદ વિશેષ રૂપ એ જ પ્રત્યુપેક્ષણ (પડિલેહણા ) ના ७ १२नु थन ४२ छ. " छव्विहां पमायपडिलेहणा पण्णता" छत्याहस्था०-४६ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy