SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू०२७ संयतमनुष्याणाम् आहारगृहणागृहणकारणम् ३४९ मतुष्याणामजीवाभिगमः प्रोक्त इति मनुष्यप्रस्तावात् सम्प्रति संयतमनुष्याणाम् आहारग्रहणाग्रहणकारणानि पाह मूलम्-छहिं ठाणेहिं समणे णिगंथे आहारमाहरमाणे णाइकमइ, तं जहा- बेयणे वेयावच्चे २ ईरियट्टाए ३ य संजमहाए । तह पाणवत्तियाए । छठं पुण धम्मचिंताए ६ ॥१॥ छहि ठाणेहि समणे णिग्गंथे आहारं वोच्छिदमाणे णाइक्कमइ, तं जहा--आयके १ उपसग्गे २, तितिक्खणे बमचेरगुत्तीए ३॥ पाणिदयातव ५ हेउं; सरीरकुठछेयणटाए ६ ॥१॥ सू० २७ ॥ ___ छाया-पइमिः स्थानः श्रमणो निर्ग्रन्थः आहारमाहरन् नातिकामति, तद्यथा-वेदनावैयावृत्ये २ र्यार्थाय ३ च संयमार्थाय ४। तथा प्राणवृत्तये ५ षष्ठं पुनर्धर्मचिन्तायै ६ ॥ १॥ षभिः स्थानः श्रमणो निर्ग्रन्थः आहारं व्युच्छि. न्दन् नातिक्रामति, तद्यथा-आतङ्के १ उपसर्गे २ तितिक्षणे ब्रह्मचर्यगुप्तेः ३। प्राणिदया तपो ५ हेतोः शरीरव्युच्छेदनार्थाय ६ ॥१॥ सू० २७ ॥ टीका-'छहिं ठाणेहिं ' इत्यादि श्रमणो निर्यन्थः षभिः स्थानः कारणैः आहारम् आहरन्=भुञ्जानो नातिएवं वैमानिक देव अधो अवधिवाले होते हैं तथा इनसे बाकी बचे हुए जीव अवधिरहित होते हैं ॥ सू० २६ ॥ मनुष्यों को अजीवाभिगम कहा गया है सो इसी मनुष्य के प्रस्ताव को लेकर अब सूत्रकार संयत मनुष्यों के आहार ग्रहण और आहार अग्रहण के जो कारण हैं उनका कथन करते हैं___ "छहिं ठाणेहिं समणे णिग्गंथे' इत्यादि सूत्र ॥ २७ ॥ टीकार्थ-छह कारणों से आहार को ग्रहण करने वाला श्रमण निन्ध હોય છે અને વૈમાનિક દે અધે અવધિવાળા હોય છે. બાકીના છે अवधि २डित डाय छे. ॥ सू. २६ ॥ આગલા સૂત્રમાં જ મનુષ્યને અજીવાભિગમવાળા કહેવામાં આવ્યા છે. તેથી એ જ મનુષ્યના પ્રસ્તાવ સાથે સુસંગત એવા સંયત મનુષ્યના આહાર ગ્રહણ અને આહાર અગ્રહણના જે કારણો છે તેમનું સૂત્રકાર હવે નિરૂપણ ४२ छ. " छहिं ठाणेहि समणे णिग्गंथे " त्याह સૂત્રાર્થ—નીચે દર્શાવેલા છ કારણેથી આહાર ગ્રહણ કરનાર શ્રમણ નિગ્રંથ જિનાજ્ઞાનું ઉલ્લંઘન કરનાર ગણાતું નથી, श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy