SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २९८ स्थानाङ्गसत्रे पुनरपि यैः स्थानः साधवो जिनाज्ञां नातिकामन्ति तानि स्थानानि माह मूलम्-छहिं ठाणहिं निग्गंथा निगंथीओ य साहम्मियं कालगयं समायरमाणा णाइकमंति, तं जहा-अंतोहितो वा बहिणीणेमाणा १, बाहीहितो वा निवाहिणीणेमाणा वा २, उवेहमाणा वा ३, उवासमाणा वा ४, अणुन्नवेमाणा वा ४, तुसिणीए वा संपवयमाणा ६ ॥ सू० ३॥ छाया-पभिः स्थानः निर्ग्रन्थाः निन्थ्यश्व साधर्मिकं कालगतं समाचरमाणा नातिकामन्ति, तद्यथा-अन्तस्तो वा बहिर्न पन्तः १, बहिष्टो वा निहिः नयन्तः २, उपेक्षमाणा वा ३, उपासीना वा ४, अनुज्ञापयन्तो वा ५, तूष्णीं या संभवजन्तः॥ मू०३॥ टीका- छहिं ठाणेहिं इत्यादि निम्न्याः साधवो निग्रन्ध्या-साव्यो वा, उमये पापभिः स्थानः साध. मिक-समानधर्माणं साधु कालगतं समाचरन्तः-उत्थापनादि क्रियाविषयं कुर्वन्तो सत्रकी व्याख्या पांचवें स्थान के द्वितीय उद्देशेके २७ में सूत्रमें की गईहै, अतः वहींसे देख लेनी चाहिये। वहां पर पांच स्थानोंका वर्णन है, यहां"साधिकरणा" यह ६ वां स्थानहै इसका अर्थ है 'कलह करती हुई '२॥ पुनश्च-साधु जिन् स्थानोंको लेकर जिनाज्ञाका विराधक नहीं होता है, वे स्थान इस प्रकार से हैं पह प्रकट करते हुए सूत्रकार कहते हैं 'छहिं ठाणेहि निग्गंधा निग्गंधीओ' इत्यादि मु० ३ ॥ टीकार्थ-निर्गन्ध साधु और निर्गन्ध साध्वियां ये दोनों इन छह कारणोंसे પાંચમાં સ્થાનના બીજા ઉદ્દે શાના ૨૭ માં સૂત્રમાં સિચિત્તા આદિ પહેલાં પાંચ કારણેની સ્પષ્ટતા કરવામાં આવી ચુકી છે. તે ત્યાંથી તે વાંચી सी. ७ स्थान " साथि:२।" छे. तेन अथ' " ४२ती" याय छे. એટલે કે કલહ કરતી સાધ્વીને હાથ પકડીને અથવા ઉપાડીને દૂર લઈ જનાર સાધુ જિનાજ્ઞાને વિરાધક ગાતો નથી, છે સૂ. ૨ ! વળી–જે કારણેને લીધે જે જે સંજોગો ઉદુભવવાથી એક બીજાને સ્પર્શ કરનાર સાધુ સાધ્વીએ જિનાજ્ઞાના વિરોધક ગણતા નથી, તે કારણે हवे सूत्रा२ ५४८ ४२ छ. " छहि ठाणेहि निगथा निग्गथीओ" त्याટીકાથ–સમાન ધર્મવાળા સાધુને કાળધર્મ પામેલા જાણીને તેની ઉત્થાપના श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy