SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६० स्थानाङ्गसूत्रे सकलैरङ्गैः निर्यान्-शरीराद् निर्गच्छन् जीवः सिद्धिगतिपर्यवसानः-गतेः पर्यवसान-पर्यन्तो गतिपर्यवसानं, सिद्धो गतिपर्यवसानं यस्य सः-सिद्धिपदगामी प्रज्ञप्तः प्ररूपितस्तीर्थकृद्भिरिति ।। मू० २१ ॥ शरीरिणः शरीरानिष्क्रमणमायुषश्छेदे भवतीति छेदनं पञ्चविधत्येनाह मूलम्-पंचविहे छेयणे पण्णत्ते, तं जहा-उप्पायछेयणे १ वियछेयणे २ बंधच्छेयणे ३ पएसच्छेयणे ४ दोधारच्छेयणे ५॥ ॥ सू० २२ ॥ छाया-पञ्चविधं छेदनं प्रज्ञप्तं, तद्यथा-उत्पादच्छेदनं १, व्ययच्छेदनं २, बन्धच्छेदनं ३ प्रदेशच्छेदनं ४ द्विधाकारच्छेदनम् ५ ॥ मू० २२॥ टीका-पंचविहे ' इत्यादि छेदन-विभजनं पश्चविध प्रज्ञप्तम् , पश्चविधत्वमेवाह-तद्यथा-उत्पादच्छेदनम्उत्पादो-देवत्वादि पर्यायान्तरस्य उत्पत्तिः, तेन छेदनं-जीवादिद्रव्यस्य विभजरूप समस्त अङ्गोंसे होकर निकलता है, वह सिद्धिपद गामी होता है। ऐसा तीर्थंकरोंका कथन है । मु० २१ ॥ जीवका शरीरसे निकलना आयुके छेद होने पर होता है, अतः अब सूत्रकार छेदमें पंच प्रकारताका कथन करते हैं "पंचविहे छेयणे पण्णत्ते" इत्यादि मूत्र २२ ॥ छेदन पांच प्रकारका कहा गया है, जैसे-उत्पादच्छेदन १ व्यव. च्छेदन २ बन्धच्छेदन ३ प्रदेशच्छेदन ४ और द्विधाकारकच्छेदन ५। टीकार्थ-विभजनका नाम छेदन है, यह छेदन उत्पाद छेदन आदिके भेदसे पांच प्रकारका जो कहा गया है, उसका तात्पर्य ऐसा है, कि जो छेदनઉત્પન્ન થાય છે. જે જીવ ચરણાદિ રૂપ સમસ્ત અંગોમાંથી નીકળે છે, તે સિદ્ધિગતિમાં ગમન કરે છે, એવું તીર્થકર ભગવાનનું કથન છે. સૂ, ૨૧ | જ્યારે આયુના બંધને છેદ થાય છે, તૂટે છે, ત્યારે જ જીવ શરીરમાંથી નીકળે છે. તેથી હવે સૂત્રકાર છેદના પાંચ પ્રકારની પ્રરૂપણ કરે છે. " पंचविहे छेयणे पण्णत्ते" त्या:-- વિભજન અથવા તૂટવા રૂપ ક્રિયાનું નામ છેદન છે. તેને નીચે પ્રમાણે ५- २ ४ा छ-(१) पा छेहन, (२) ०५परछेहन, (3) सपछेहन, (४) प्रशन्छेहन मन (५) द्विधा२४ छन. ટીકાર્ય–જે છેદન રૂપ વિભાજન દેવત્વ આદિ અન્ય પર્યાયની ઉત્પત્તિને લીધે થાય છે, તેનું નામ ઉત્પાદરછેદન છે. આ કથનને ભાવાર્થ એ છે કે પ્રત્યેક श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy