SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ०३०७ कायादेर्धर्मोपकारणतानिरूपणम् २१५ छाया-पो ददात्युपाश्रयं यतिवरेभ्यस्तपो नियमयोगयुक्तेभ्यः । तेन दत्ता वस्खानपानशयनासनविकल्पाः ( प्रकाराः ) ॥१॥ इति । इति चतुर्थ निश्रास्थानम् ।। तथा-शरीरमपि धर्मोपग्राहकम् । तथा चोक्तम्" शरीरं धर्मसयुक्तं, रक्षणीयं प्रयत्नतः । शरीरात् स्रवते धर्मः, पर्वतात् सलिलं यथा ॥ १ ॥” इति । इति पञ्चमं निश्रास्थानम् ५। एतत्पश्चविधनिश्रास्थानोपग्राहिका गाथा एवं निर्दिष्टातथाहि-" धर्म चरतः साधोलोंके निश्रापदानि पञ्चैव । राजा गृहपतिरपरः, षट्काया गणशरीरे च ॥१॥ इति । "|मु०७॥ समझना चाहिये इस प्रकारका यह चौथा निश्रास्थान है । तथा पांचयाँ निभास्थान धर्मापग्राहक शरीर भी है । कहा मी है " शरीरं धर्मसंयुक्तं " इत्यादि। धर्मसंयुक्त शरीरकी बडी सावधानीके साथ रक्षा करनी चाहिये क्योंकि जिस प्रकार पर्वतसे पानी झरता है, उसी प्रकार शरीरसे धर्मरूप पानी झरता है। इन पांच प्रकारके निश्रास्थानोंमें धपिग्राहिकता प्रकट करनेवाली एक यह गाथा भी है-" धर्म चरतः साधोलेकि " इत्यादि । __धर्मका आचरण करनेवाले साधुके निश्रापद पांचही होते हैं । एक षट्काय दूसरा गण तीसरा राजा चौथा गृहपति और पांचवां शरीरहै ७॥ (૫) સાધુએનું પાંચમું નિશ્રાસ્થાન ધર્મોપગ્રાહક શરીર છે. કહ્યું પણ है “ शरीरं धर्मसंयुक्तं ' त्याति-धर्मस युद्धत शरीरनी घरी सापधानी. પૂર્વક રક્ષા કરવી જોઈએ; કારણ કે જેમ પર્વત પરથી પાણ કરે છે એ જ પ્રમાણે શરીરમાંથી ધર્મરૂપી પાણી ઝરે છે. આ પંચ પ્રકારના સ્થાનમાં ધર્મોપગ્રાહિતા પ્રકટ કરનારી એક ગાથા नाय प्रमाणे छ. “ धम चरतः साधोर्लोके ” त्या ધર્મની આરાધના કરતા સાધુઓને માટે રાજા, ગૃહપતિ, છકાયના જી, ગણ અને શરીર એ પાંચ જ નિશ્રાસ્થાને છે. તે સૂ. ૭ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy