SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०३ सू०७ कायादेर्धर्मोपकारणतानिरूपणम् २१३ योग:-कुशलमनोयाकायोदीरणलक्षणः । असङ्गः मोक्षः । इति द्वितीयं निश्रास्थानम् । तथा-राजाऽपि धर्मोपग्राहको भवति, दुष्टकृतोपद्रवतः साधूनां रक्षणात् । उक्तं चात्र "जिणुत्तं परमं धम्मं, पालिज्जासु कहं जणा ? । सिया णो धम्मिश्रो राया, तेयंसी पुहवीतले ॥ १॥" छाया-जिनोक्तं परमं धर्म, पालयेयुः कथं जनाः । स्यात् नो धार्मिको राजा, तेजस्वी पृथिवीतले ॥१॥" अन्यतीर्थिकैरप्युक्तम्" क्षुद्रलोकाकुले लोके, धर्म कुर्युः कथं हि ते । क्षान्ता दान्ता अहन्तारश्चेद्राना तान्न रक्षति ॥ १ ॥ गच्छवासी संयमी नियमसे असङ्ग पदका साधक होता है, ऐसा जानना चाहिये २ । धार्मिक क्रियाओं में कुशल मन वचन और कायका बना रहना यह यहां योग शब्दसे लिया गया है । अथवा सर्वदा मन वचन और कायकी शुद्धिका बना रहना यह योग शब्दसे गृहीत हुआ है। असङ्ग शब्दका अर्थ मोक्ष है । इस प्रकारका यह द्वितीय निश्रास्थान है । तथा राजा भी धर्मोपकारक होता है, क्योंकि वह दुष्टजनकृत उपद्रवसे साधुओंकी रक्षा करता है । कहा भी है "जिणुत्तं परमं धम्म " इत्यादि। इस भूमण्डल पर यदि तेजस्वी राजा न हो तो मनुष्य जिनोक्त धर्मकी आराधना कैसे कर सकते हैं । अन्य तीथिकोंने भी ऐसा कहा અપેક્ષાએ તે તે ગમાં વિચરતે ગચ્છવાસી સંયમી સાધુ નિયમથી જ असम (मोक्ष) पहनी साध मन छे. ધાર્મિક ક્રિયાઓમાં મન, વચન અને કાયને પ્રવૃત્ત કર્યા જ કરવા તેનું નામ યોગ છે. અથવા મન, વચન અને કાર્યને સર્વદા શુદ્ધ રાખવા તેનું नाम योग छ. 'मस' मेरो 'भाक्ष'. मा प्रानु मा भानु निश्रास्थान छे. (૩) રાજા પણ સાધુઓને ધર્મસાધનામાં ઉપકારક થઈ શકે છે. કારણ કે દુષ્ટ લેકે દ્વારા કરાતા ઉપદ્રવથી તે સાધુઓની રક્ષા કરે છે. ५५ छ है “ जिणुत्तं परमं धम्मं " त्याहઆ પૃથ્વી પર જે રાજા ન હતા તે મનુષ્ય જિનેતિ ધર્મની આરાઘના કેવી રીતે કરી શકત. અન્ય મતવાદીઓએ પણ એવું જ કહ્યું છે કે श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy