SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०३ सू.६ निम्रन्थोपधिविशेषनिरूपणम् भवति कर्पासनिर्मित तु पोतमुच्यते, तथा-तिरीटवृक्षत्वचया यद् वस्त्र निष्पद्यते तत् तिरीटपट्टकमुच्यते ॥३॥ यद्यपि साधुकल्पनीयं पञ्चविधं प्रोक्तं तथापि उत्सर्गतः साधुभिः कार्पासमौ. णिकं च द्विविधमेव वस्त्रं ग्राह्यम् । तदुक्तम् "कपासिया उ दोन्नी उन्निय एको य परिभोगो"। छाया-कार्यासिकस्य तु द्वे औणिकमेकं च परिभोगः इति । तथा- "कप्पासियस्स असईवागयपट्टो य कोसियारो य । असई य उणियस्स यागयकोसेज्नपट्टो य॥ १॥" छाया-कासिकस्यासति बाल्यजपट्टश्च कौशिकाकारश्च । असति च औणिके वाल्वनः कोशेयपदृश्च ॥ १ ॥ इति । एतदप्यल्पमूल्यकमेव ग्राह्यं न तु बहुमूल्यकम् । दशमुद्रादिमूल्यकं यत्र बहुमूल्य बोध्यमिति । तथा-निर्ग्रन्थानां निर्ग्रन्थीनां वा पञ्चविधानि रजोहरणानि धतु परिग्रहीतुं या कल्पते । पञ्चविधत्वमेवाह-तद्यथा-औणिकम्-मेषलो. और कपासके डोरोंसे जो वस्त्र बनाया जाता है, वह पोतवस्त्र कहलाता है, तथा तिरीट वृक्षकी छालसे जो वस्त्र निष्पन्न होता है, वह तिरीटपटक है ३ । यद्यपि साधुजनोंको कल्पनीय पांच प्रकारका यत्र कहा गया है, तब भी उत्सर्गसे साधुजनोंको कार्पास और औ. णिक ये दो वस्त्रही ग्रहण करना चाहिये। कहा भी है "कपासिया उ दोन्नी" इत्यादि। ___ कार्पासिक आदि जो वस्त्र साधुजनोंको धारण करने योग्य कहे हैं, वे वस्त्र भी ऐसे धारण करना चाहिये जो अल्पमूल्यके हों यह. मूल्यवाला न हों । दशमुद्रा आदिके मूल्यवाला वस्त्र बहुमूल्य कहाँ गया है। तथा-निर्ग्रन्थोंको एवं निग्रन्थनियों को पांच प्रकारके रजोहरण ના સૂતરમાંથી જે વસ્ત્ર વણવામાં આવે છે, તેને પિતવસ્ત્ર કહે છે. તિરીટવૃક્ષની છાલમાંથી જે વસ્ત્ર બનાવવામાં આવે છે, તેને તિરીટ પટ્ટક કહે છે. જે કે સાધુઓને માટે ઉપર્યુક્ત પાંચ પ્રકારના વસ્ત્રને કપ્ય કહ્યાં છે, છતાં સાધુઓએ સુતરાઉ અને ઊનના બનાવેલાં વીજ ગ્રહણ કરવા તે વધારે अथित छे. ४युं ५ छ " कप्पासिया उ दोन्नी" त्याह સૂતરાઉ આદિ જે વ સાધુજનેને માટે ધારણ કરવા ગ્ય કહ્યા છે, તે પણ બહુ મૂલ્યવાન લેવા જોઈએ નહીં, પણ સસ્તા હોવા જોઈએ દશ મુદ્રા આદિ ભાવના કપડાને બહુમૂલ્ય કહ્યાં છે. સાધુ અને સાધ્વીઓને નીચે પ્રમાણે પાંચ પ્રકારના રજોહરણ જ પે स्था०-२७ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy