SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 188 स्थानाङ्गसूत्रे अलाए / पंचविहा वायरवाउकाइया पणत्ता, तं जहा-पाईणवाए 1 पडीणवाए 2 दाहिणवाए 3 उदीणवाए 4 विदिसवाए 5 // पंचविहा अचित्ता वाउकाइया पण्णत्ता, तं जहाअकंते 1 ते 2 पीलिए 3 सरीराणुगए 4 समुच्छि मे५ ॥सू०४॥ ___ छाया-अधोलोके खलु पञ्च बादराः प्रज्ञप्ताः, तद्यथा-पृथिवीकायिकाः 1, अकायिकाः 2, वायुकायिकाः 3, वनस्पतिकायिकाः 4, उदारास्त्रसाः प्राणाः 5 / शऊर्यलोके खलु पश्च बादराः प्रज्ञताः, तद्यथा-एवं तदेव ! तिर्यग्लो के खलु पञ्च वादराः प्रज्ञप्ताः, तयथा-एकेन्द्रिया यावत् पञ्चेन्द्रियाः / पञ्चविधा बादरतेजस्कायिकाः प्रज्ञप्ताः, तद्यथा 1 अङ्गारो 1 घाला 2 मुर्मुरः 3 अचिः 4 अलातम् 5 / पञ्चविधा वादरवायुकायिकाः प्रज्ञप्ताः, तद्यथा-प्राचीनवातः 1, प्रतीचीनवातः 2, दक्षिणवातः 3, उदीचीनवातः 4 विदिग्यात: 5 / पञ्चविधा अवित्ता वायुकायिकाः, प्रज्ञप्ताः, तद्यथा-भाक्रान्तः 1 मातः 2 पीडितः 3 शरीरानुगतः 4 संमूर्छिमः 5 ॥मू० 4 // टीका-'अहेलोगे' इत्यादि___ अधोलोके खलु-निश्चयेन पञ्च-पश्च संख्यका बादराः सन्ति / तेच पृथिवी. कायिकाः 1, अप्कायिकाः 2, वायुकायिकाः 3, वनस्पतिकायिकाः 4 तथाउदाराः स्थूलाः सा माणा: माणिनः 5: तेजस्कायिका वायुकायिका अपि असा भवन्तीति ' उदाराः ' इति विशेषणमुक्तम् / उदारत्वंचैकेन्द्रियापेक्षया बोध्यम् / यह मुण्डित अवस्था जो विशेष बादर जीव होते हैं, उन्हीं को होती है / अब मूत्रकार बादरजीव विशेषोंका कथन करते हैं "अहे लोगेणं पंच वायरा पण्णत्ता" इत्यादि / टीकार्थ-अधोलोकमें पांच बादर हैं जैसे-पृथिवीकायिक 1, अपकायिकर चायुकायिक 3 वनस्पतिकायिक 4 तथा उदार स्थूल त्रसप्राणी 5 तेजस्कायिक एवं वायुकायिक भी त्रस होते हैं, इसलिये उदार ऐसा विशेषण આ મુંડિત અવસ્થાને સદૂભાવ બાદર જીવ વિશેમાં હોય છે. તેથી હવે સૂત્રકાર બાદર છવ વિશેષનું કથન કરે છે. "अहे लोगेणं पंच बायरा पण्णत्ता " छत्याहટીકાર્થ—અલેકમાં નીચે પ્રમાણે પાંચ બાદર જ હોય છે-(૧) પૃથ્વીકાયિક (2) मयिर, (3) पाथिर, (4) ५.५तिथि: मने (5) GE2 25 श्री. स्थानांग सूत्र :04
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy