SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ०२ सू०३० ऋद्धिमन्तमनुष्यवशेषनिरूपणम् १५७ तृत्वलब्धिः ६, संमिन्नश्रोतृत्वम् युगपत्सर्वशब्दश्रवणशक्तिमत्ता अवधिलब्धिः ७ ऋजुमतित्वलब्धिः ८, विपुलमतित्वलब्धिः ९, चारणत्यलब्धिः १० आशीविवत्वलब्धिः ११, आशीविषत्व-शापानुग्रहसामर्थ्यम् केवलित्वलब्धिः १२, गणधरत्वलब्धिः १३, पूर्वधरत्वलब्धिः १४, अर्हत्वलब्धिः १५, चक्रवतित्वलब्धिः १६, बलदेवत्वलब्धिः १७, कासुदेवत्वलब्धिः १८ क्षीरास्रवत्व, मध्यानयत्व, सर्पिरास्रवत्वलब्धिः १९, कोष्ठबुद्धित्वलब्धिः २०, पदानुसारित्वलब्धिः २१, बीनबु. द्वित्वलब्धिः २२, तेजोलेश्यत्वलब्धिः २३, आहारकत्वलब्धिः २४, शीतलेश्यत्वलब्धिः २५, क्रियत्वलब्धिः २६, अक्षीणमहानसत्वलब्धिः २७, पुलाकत्वलब्धि: २८, उक्तं च-" उदयख य व प्रोषसमोवसमसमुत्था बहुप्पगाराओ। एवं परिणामवसा, लद्धीभो होति जीवाणं "॥ छाया-उदय क्षय क्षयोपशमोपशम समुत्था बहुप्रकाराः। एवं परिणामवशाद लब्धयो भवन्ति जीवानाम् ॥ इति । एवं प्रकारा ऋद्धिरस्ति प्राचुर्येण येषां ते तथाभूता मनुष्याः पञ्चविधाः प्रज्ञप्ताः । पञ्चविधत्वमेवाह-तद्यथा-अर्हन्त इत्यादयः। तत्र-भावितात्मान:संमिन्नश्रोत्र लब्धि ६, अवधि लब्धि ७, ऋजुमति लब्धि ८, विपुल. मति लब्धि ९, चारण लब्धि १०, आशीविष लब्धि ११, केवलिलब्धि १२, गणधरलब्धि १३, पूर्वधर लब्धि १४, अहेत्व लन्धि १५, चक्रध. तित्व लब्धि १६, बलदेव लब्धि १७, वासुदेव लब्धि १८, क्षीरात्रय, मध्वात्रव, सपिरास्त्रव लब्धि १९, कोष्ठवुद्धि लब्धि २०, पदानुसारि लब्धि २१, बीजबुद्धि लब्धि २२, तेजोलेश्या लब्धि २३, आहारक लब्धि २४, शीतलेश्या लब्धि २५, वैक्रिय लब्धि २६, अक्षीण महानस लब्धि २७, पुलाक लब्धि २८. सोही कहा है-"उदयखय खओवसमा" इत्यादि। शुभ कर्मों के उदयसे कर्मो के क्षयसे कर्मों के क्षयोपशमसे कर्मों के उपशमसे एवं शुभ परिणामोंके वशसे जीवोंको अनेक प्रकारकीलब्धियां उत्पन्न होती हैं । ऐसी ऋद्धि जिनके प्रचुर मात्रामें होती हैं वे ऋद्धि(६) मिन्नश्चीयाधि, (७) अवधिमालय, (८) भतिबंधि, (e) विपुसमति सधि, (१०) यारसधि, (११) माशीविषधि , (१२) clery, (13) साध, (१४) पूर्वधर (१५) म vिध, (१९) य. पति-यधि , (१७) म धि , (१८) पासुहेवमधि , (16) क्षा२।७५, भध्यानय, सपिरासपध(२०) मुद्विवधि, (२१) पहानुसारीसन्धि, (२२) भी भुद्धिज्यि , (२३) तेश्यालय, (२४) मा २४सन्धि, (२५) शीतवेश्यासधि, (२६) वैठियधि , (२७) मी मानस , (२८) gals. सन्धिपोरे. धुं पण छ । “ उदय खय खओवसमो" त्या6ि શુભ કર્મોને ઉદયથી, કર્મોના ક્ષયથી, કર્મોના પશમથી, કર્મોના ઉપશમથી અને શુભ પરિણામોના નિમિત્તથી જીને અનેક પ્રકારની લબ્ધિ. એની પ્રાપ્તિ થાય છે. એવી લબ્ધિ અથવા અદ્ધિથી ખૂબ જ સંપન્ન પુરુષોને श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy