SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था.५३.२सू.२८ आचार्योपाध्यायातिशयनिरूपणम् १५५ तञ्च प्रत्युपेक्षणपूर्वकमेव भवति । प्रत्युपेक्षणं च चक्षुापार एवेति सप्तभना अत्र भवन्ति । तथाहि-न प्रत्युपेक्षते न च प्रमाष्टि-इति प्रथमो भङ्गः। न प्रत्यु. पेक्षते प्रमाष्टिं चेति द्वितीयो भङ्गः । प्रत्युपेक्षते न च प्रमाष्टि-इति तृतीयो भगः। प्रत्युपेक्षते प्रमाष्टिं चेति चतुर्थो भङ्गः । प्रत्युपेक्षणं प्रमार्जन च दुष्ठुतया मुष्ठुतया चापि भवतीति चतुर्थे भङ्गे चत्वारो भङ्गा बोध्याः । तत्र दुष्मत्युपेक्षते दुष्पमार्टि-इति प्रथमो भङ्गः । दुष्प्रत्युपेक्षते सुममार्टि इति द्वितीयो भङ्गः। सुमत्यु. टन रूप पैरोंका झटकारना प्रमार्जन विशेषरूप ही है, यह प्रत्युपेक्षणपूर्व. कही होता है, और प्रत्युपेक्षण-पडिलेहण चक्षुव्यापार रूप होता है, अतः यहां सात भङ्ग होते हैं जैसे-" न प्रत्युपेक्षते न प्रमाटि १" न वह प्रत्युपेक्षा करताहै, और न प्रमार्जना करताहै ? "न प्रत्युपेक्षते प्रमाष्टि च २" प्रत्युपेक्षा तो नहीं करता है पर प्रमार्जना करता है २ " प्रत्युपेक्षते न च प्रमाटि ३" प्रत्युपेक्षा तो करता है, पर प्रमार्जना नहीं करता है ३ “प्रत्युपेक्षते प्रमाष्टिं च ४" और प्रत्युपेक्षा भी करता है, और प्रमार्जना भी करता है ४ इस चतुर्थ भङ्गके भी चार भंग होते हैं, क्योंकि प्रत्युपेक्षण और प्रमार्जन दुष्ठुरूपसे विना उपयोगके और सु. ठुरूपसे उपयोगसे भी होते हैं, वे चार भंग इस प्रकारसे हैं " दुष्प्रत्युपेक्षते दुष्प्रमाटि १" यदि यह असावधानीसे अच्छी तरहसे नहीं उपयोग दिये बिना ही-प्रत्युपेक्षा करता है, और प्रमार्जना करता है, तो यह प्रथम भंगवाला है । " दुष्प्रत्युपेक्षते सुप्रमाष्टि २” यदि वह प्रत्यु. પ્રમાજન કરાવી શકે છે. રજોહરણ આદિ વડે બન્ને પગને કઈ સાધુ પાસે ઝપટાવવા એ પણ પ્રમાર્જન વિશેષરૂપ જ હોય છે. તે કિયા પ્રત્યુપેક્ષણપૂર્વક થાય છે, અને પ્રત્યુપેક્ષણ ચક્ષુવ્યાપાર રૂપ હોય છે, તેથી અહીં સાત ભાંગા (4 ) मत छ. “ न प्रत्युपेक्षते न प्रमाष्टि” (१) ते प्रत्युपेक्षा ४२त नथी भने प्रभारी ५५ २ नथी. (२) “न प्रयपेक्षते न प्रमार्टि च" प्रत्युपेक्षा तो रती नयी ५४ प्रभान रे छ (3) प्रत्युपेक्षते न च प्रमाष्टि" प्रत्युपेक्षा तो रे छे, ५५ प्रभारी ४२ते। नथी. (४) प्रत्युपेक्षते प्रमाष्टिं च" प्रत्युपेक्षा ५५ ४२ छ भने प्रभा न प ४२ छ. म यथा ભાંગાના પણ ચાર ભાંગી પડી શકે છે, કારણ કે પ્રત્યુપેક્ષણ અને પ્રમાર્જન દુષ્ટ રૂપે (ઉપગ રહિત પણે) અને સુડુ રૂપે (ઉપગ સહિત) પણ થાય छ. ते या२ मin नीय प्रभारी सभा . " दुष्प्रत्युपेक्षते दुष्प्रमाष्टि"नत અસાવધાનીથી પ્રત્યુપ્રેક્ષા કરે છે અને અસાવધાનીથી પ્રમાર્જના કરે છે, તે स्था०-१९ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy