SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ०२ स०१६ बोधेरप्राप्ति-प्राप्तिकारणनिरूपणम् ८९ " जियरागदोसमोहा, सव्यन्नू तिदसनाहकयमहिमा । अच्चंतसञ्चवयणा, सियगइगमणा जयंति जिणा" ॥१॥ छाया-जितरागद्वेषमोहाः, सर्वज्ञाः त्रिदशनाथकृतमहिमानः । ____ अत्यन्तसत्यवचनाः, शिरगतिगमना जयन्ति जिनाः ॥१॥ इति ।। इति प्रथम स्थानम् १। एवमेव अर्हत् प्ररूपितधर्मादि विपक्वतपो ब्रह्मचर्यदेवान्तानां चतुर्णा वर्ण वदन जीवः सुलभवोधिकतासम्पादकं कर्म प्रकरोति । तत्र-अहत्प्ररूपितधर्मस्य वर्णवादो यथा " वत्थुपयासणमूरो, अइसयरयणाण सायरो जयइ । सव्वजगजीव बंधुरवंधू दुविहो चि जिणधम्मो ॥१॥" छाया-वस्तुपकाशनमूर्यः, अतिशयरत्नानो सागरो जयति । सर्व जगज्जीव बन्धुरबन्धु विविधोऽपि जिनधर्मः ॥१॥ इति । इति द्वितीय स्थानम् २। आचार्योपाध्यायवर्णवादो यथासुलभयोघिताके सम्पादक कर्मका बन्ध करता है, अर्हन्तोंका वर्णवाद स्तुतिपाठ इस प्रकारसे कहा गया है, "जियरागदोसमोहा" इत्यादि । __ अर्हन्त प्रभु रागद्वेषको जीतनेवाले होते हैं, वे सर्वज्ञ होते हैं, उनकी महिमा इन्द्र करते हैं । उनके वचन अत्यन्त सत्य होते हैं, और नियमतः ये उसी भवसे मोक्षमें जाते हैं ऐसा यह प्रथम स्थान है, इसी तरहसे अर्हत् प्ररूपित धर्मका जो वर्णवाद करते हैं, यावत् परिपक्वतप और ब्रह्मचर्यवाले देवोंका जो वर्णवाद करते हैं, ऐसे जीव सुलभबोधिताके सम्पादक कर्मका बन्ध करते हैं, अर्हत्प्ररूपित धर्मका वर्णवाद इस प्रकारसे है-" वत्थुपसायण सूरो " इत्यादि । अर्हत्प्ररूपित धर्म वस्तुओंको प्रकाशित करनेके लिये सूर्यके जैसा કરવાથી જીવ સુલભ બધિતાના સંપાદક કર્મને બન્ધ કરે છે. અહીં તેની स्तुति ७५ मा प्रमाणे २ छ- ' जियरागदोसमोहा ” त्याह-- અહંત પ્રભુ રાગદ્વેષને જીતનારા હોય છે, તેઓ સર્વજ્ઞ હોય છે, ઈન્દ્રો પણ તેમને મહિમા ગાય છે. તેમનાં વચન સર્વથા સત્ય જ હોય છે, તેઓ એ જ ભવમાં અવશ્ય મોક્ષ પ્રાપ્ત કરે છે.' બીજું સ્થાન--અહંત પ્રરૂપિત ધમને વર્ણવાદ કરનાર જીવ પણ સુલભ બેધિતાના સંપાદક કમને બન્ધ કરે છે. અહત પ્રરૂપિત ધર્મને વર્ણવાદ मा प्रमाणे याय छे. “ वत्थुपसायणसूरो" त्या6ि-मत प्र३पित यम વસ્તુઓને પ્રકાશિત કરવામાં સૂર્યના સમાન છે, તે અતિશય રૂપ રત્નેને स्था०-१२ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy