SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था० १ उ०१ सू० ११ पुण्यस्वरूपनिरूपणम् ___ तथा-चान्यप्रकारेणापि कर्मसत्ता समुपलभ्यते । तथाहि-इदं बालशरीरम् अन्यदेहपूर्वकम् , इन्द्रियादिमत्वात् , यद्यदिन्द्रियादिमत् तत्तदन्यदेहपूर्वकं यथा बालदेहपूर्वकं युवशरीरम् , इन्द्रियादिमच्चेदं बालशरीरं, तस्मादन्यशरीरपूर्वकं, यच्छरीर पूर्वकं चेदं बालशरीरं तत्कम, तस्मादस्तिकर्म । ननु भवतु कर्म, तथापि पापमेव एकं तत्त्वं मन्यताम् , किं पुण्यतत्वेन, यच्च पुण्यफलं सुखं, तच तारतम्येन अपकृष्टस्य पापस्यैव फलम् । पापस्यात्यन्तोत्कर्षे हि अत्यन्ताधमफलता, तस्यैव तारतम्ययोगेन क्रमशः परमापकृष्टस्य या मात्रा तथा अन्य प्रकार से भी कर्मसत्ता प्रतीत होती है-जानीजाती है जैसे "इदं बालशरीरं अन्यदेहपूर्वकम् इन्द्रियादिमत्वात्-यद्यत् इन्द्रियादिमत् तत्तत् अन्यदेह पूर्वकम् यथा बालदेहपूर्वकं युवशरीरम् इन्द्रियादि मचेदं बालशरीरं तस्मात् अन्यशरीरपूर्वकम्" इन्द्रियादिकोंवाला होने से जैसे युवशरीर बालदेह पूर्वक होता है। उसी तरह से इन्द्रियादिकोंबाला होने से यह बालशरीर भी अन्यदेहपूर्वक होता है जिस अन्यदेहपूर्वक यह बालशरीर होता है वही कर्म है इस तरह के इस अनुमान प्रयोग से भी कर्म सत्ता सिद्ध होती है। शंका-खैर कर्म की सत्ता सिद्ध भले हो जाये परन्तु पाप को ही एक तत्व मानना चाहिये पुण्य तत्व मानने से क्या ? पुण्य का फल जो सुख है वह तो जब पाप जैसे २ अपकृष्ट होता जाता है उसी अपकृष्ट पापका फल है, पाप जब अत्यन्त उत्कर्ष अवस्था में पहुंच जाता है तो यह अत्यन्त अधमता फल वाला हो जाता है और जैसे २ ही यह तर तथा-मन्य ४ारे ५४५ भनी सत्तानी प्रतीति थाय छे. रेभ“ इदं बालशरीर अन्यदेहपूर्वकम् इन्द्रियादिमत्वात्-यद् यत् इन्द्रियादिमत् तत्तत् अन्य देहपूर्वकम् यथा बोलदेहपूर्वकं युवशरीर इन्द्रियादिमच्चेदं बालशरीर तस्मात् अन्यशरीપૂર્વ ઈન્દ્રિયાદિકેવાળું હોવાથી જેમ યુવાન માણસનું શરીર બાલદેહપૂર્વક હોય છે, એજ પ્રમાણે ઇન્દ્રિયાદિકેવાળું હોવાથી ખાલશરીર પણ અન્યદેહપૂર્વક હોય છે. જે અન્યદેહપૂર્વક આ બાલશરીર હોય છે, તે અન્યદેહ જ કમરૂપ છે. આ પ્રકારના અનુમાન પ્રયોગથી પણ કર્મની સત્તા સિદ્ધ થાય છે. શંકા–ભલે કર્મની સત્તા માનવામાં આવે, પણ એકલા પાપતત્વને જ માનવું જોઈએ, પુણ્યતત્વ માનવાની જરૂર જ શી છે ! પુણ્યના ફલરૂપ જે સુખ છે, તે તે પાપ જેમ જેમ અપકૃષ્ટ થતું જાય છે તેમ તેમ અપકૃષ્ટ પાપના ફલરૂપે પ્રાપ્ત થતું જ રહે છે. પાપ જ્યારે અત્યન્ત ઉત્કર્ષ અવસ્થાએ પહોંચી જાય છે, ત્યારે તે અત્યંત દુઃખદાયક ફલ આપનારું બની જાય છે, અને જેમ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy