SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ६८८ स्थानाङ्गसूत्रे मूलम्-तओ पन्नत्तीओ कालेणं अहिजति, तं जहा-चंदपन्नत्ती, सूरपन्नत्ती, दीवसागरपन्नत्ती ॥ सू० २९ ॥ ॥ तिट्राणस्स पढमो उद्देसो समत्तो ॥३.८॥ _ छाया-तिस्रः प्रज्ञप्तयः कालेन अधीयन्ते, तद्यथा-चन्द्रप्रज्ञप्तिः, सूर्यप्राप्तः, द्वीपसागरमज्ञप्तिः ॥ सू० २९ ॥ ॥ त्रिस्थानस्य प्रथम उद्देशकः समाप्तः ॥ ३-१ ॥ टीका-'तो' इत्यादि । तिस्रः प्रज्ञप्तयः कालेन-प्रथमपश्चिम-पौरुपीलक्षणेन हेतुभूतेनाधीयन्ते-पठयन्ते, व्याख्याप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्त्योः सूत्रोक्त तिसृभिः प्रज्ञप्तिभिः सह संमीलनेन प्रज्ञप्तीनां पञ्चत्वेऽप्यत्र त्रिस्थानकानुरोधात्ति. स्रएव विवक्षिताः । ता आह-चन्द्रप्रज्ञप्तिः-मुख्यत्वेन चन्द्राचारविचाररूपा, सुरप्रज्ञप्तिः-मुख्यत्वेन सूर्याचारविचाररूपा, द्वीपसागरपज्ञप्तिः-द्वीपानां सागराणां च यत्र मुख्यत्वेन प्ररूपणं सा ॥ २९॥ ___ (तओ पन्नत्तीओ कालेणं अहिज्जति ) इत्यादि। टीकार्थ-ये तीन प्रज्ञप्तियां-चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति, और द्वीपसागर प्रज्ञप्ति प्रथम और पश्चिम काल में पढी जाती है, यद्यपि व्याख्याप्रज्ञप्ति और जम्बूद्वीपप्रज्ञप्ति इन दो प्रज्ञप्तियों को इन तीन प्रज्ञप्तियों के साथ मिला देने से पांच प्रज्ञप्तियां हो जाती है परन्तु यहां त्रिस्थानक के अनुरोध से तीन ही प्रज्ञप्तियाँ विवक्षित हुई हैं चन्द्रप्रज्ञप्ति मुख्यरूप से चन्द्र संबंधी चार क्षेत्र की विचाररूप है, सूर्यप्रज्ञप्ति मुख्यरूप से सूर्य के चार क्षेत्र की विचाररूप है तथा द्वीपसागर प्रज्ञप्ति मुख्यरूप से द्वीप और सागरों की प्ररूपणा करने रूप है नन्दीसूत्र में सूर्यप्रज्ञप्ति को उत्कालि “तओ पन्नत्तीओ कालेणं अहिज्जंति " त्याટીકાર્ય–આ ત્રણ પ્રજ્ઞપ્તિએ ચન્દ્રપ્રજ્ઞપ્તિ, સૂર્યપ્રજ્ઞપ્તિ અને દ્વીપસાગર પ્રજ્ઞપ્તિ પ્રથમ અને પશ્ચિમ (છેલ્લા) કાળે અધ્યયન કરવા ચોગ્ય છે. જો કે વ્યાખ્યા પ્રજ્ઞપ્તિ અને જમ્બુદ્વીપ પ્રજ્ઞપ્તિને આ ત્રણ પ્રજ્ઞપ્તિઓમાં ઉમેરવાથી કુલ પાંચ પ્રજ્ઞપ્તિ થાય છે, પણ અહીં ત્રિસ્થાનકનો અધિકાર ચાલતો હોવાથી ત્રણ પ્રજ્ઞપ્તિઓનો જ ઉલ્લેખ થયે છે. ચદ્રપ્રજ્ઞપ્તિમાં ચન્દ્ર સંબંધી ચાર ક્ષેત્રનું મુખ્યત્વે પ્રતિપાદન થયું છે, સૂર્યપ્રજ્ઞપ્તિમાં સૂર્ય સંબંધી ચાર ક્ષેત્રોને વિચાર કરવામાં આવ્યો છે. દ્વીપસાગર પ્રજ્ઞપ્તિમાં મુખ્યત્વે દ્વીપ અને સાગરોની શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy