SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ उ० १ सू०१९ योनिस्वरूपनिरूपणम् 'संखावत्ताएणं' इत्यादि । शङ्कावर्तायां योनौ बहवो जीवा पुद्गलाश्च व्युत्क्रामन्ति-आगच्छन्ति, तथा-व्यवक्रामन्ति-विनश्यन्ति । च्यवन्ते-तदयोनितो योन्य. न्तरं गच्छन्ति, उत्पद्यन्ते-योन्यन्तरे समुत्पद्यन्ते, किन्तु नो चैव-नैव निष्पधन्तेतत्रोत्पन्ना जीवाः परिनिष्ठिता न भवन्तीत्यर्थः । वंशीपत्रिका योनिः पृथग्जनस्य सामान्यजनस्य भवति । वंशीपत्रिकायां योनौ बहवः पृथग्जना:-सामान्यजना गर्भ व्युत्क्रामन्ति-प्राप्नुवन्ति गर्भे उत्पधन्त इत्यर्थः । सू० १९ ॥ अनन्तरं योनिप्ररूपणतो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य समिणो बादरवनस्पतिकायिकान प्ररूपयति मूलम्-तिविहा तणवणस्सइकाइया पण्णत्ता, तं जहा-संखेज्ज जीवया, असंखेज्जजीवया, अणंतजीवया ॥ सू० २० ॥ ___ छाया-त्रिविधा तृणवनस्पतिकायिकाः प्रज्ञप्ताः, तद्यथा संख्येयजीवकाः, असंख्येयजीवकाः, अनन्तजीवकाः ॥ मू० २० ॥ वह वंशपत्रिका योनि है, ये योनियां किन २ को होती है यह सब मूलार्थ में लिख दिया गया है । टीका के ही अनुसार स्त्रीरत्न के शंखा. वर्त योनि होती है, स्त्रीरत्न यह पंचेन्द्रिय रत्न विशेष है, इस रत्नके स्पर्श मात्र से लोहनिर्मित पुरुष भी गल जाता है-द्रवित हो जाता है, क्यों कि यह उत्कृष्ट एवं अतिशयित काम के विकार से जनित प्रबल उष्णताप विशेषवाला होता है " न निष्पद्यन्ते "का तात्पर्य ऐसा होता है कि वहां उत्पन्न हुए जीव परिनिष्टित ( जीते ) नहीं होते है। वंशी पत्रिका योनिमें सामान्य जन जन्म धारण करता है । सू०१९॥ योनि की प्ररूपणा से मनुष्यों का प्ररूपण हो जाता है अब मनुष्यके सधर्मी बादर वनस्पतिकायिकों की सूत्रकार प्ररूपणा करते हैंકયા અને હોય છે તે મૂલાર્થમાં બતાવવામાં આવેલ છે. ત્યાં લખ્યા અનુ સાર સ્ત્રીરત્નને શંખાવર્ત નિ હોય છે. સ્ત્રીરત્ન એ પંચેન્દ્રિય રતનવિશેષ છે. આ રત્નના સ્પર્શ માત્રથી લેહનિર્મિત પુરુષ પણ દ્રવી (પીગળી) જાય છે, કારણ કે તે ઉત્કૃષ્ટ અને અતિશયિત કામના વિકારથી જનિત પ્રબળ ता५ विशेषणवाय छे. “ ननिष्पद्यन्ते " मा पहनमापा से छ કે ત્યાં ઉત્પન્ન થયેલા છ પરિનિષિત (જીવિત) રહેતા નથી. વશપત્રિકા ચેનિમાં સામાન્યજન જન્મ ધારણ કરે છે. એ સૂ. ૧૯ છે ચનિની પ્રરૂપણ દ્વારા મનુષ્યની પ્રરૂપણ થઈ જાય છે. હવે મનુષ્યના સધમ બાદર વનસ્પતિકાયિકેની સૂત્રકાર પ્રરૂપણ કરે છે શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy