SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे गजादिसैन्याधिपतयो देवाः १४, आत्मरक्षकाः - राज्ञामिवाङ्गरक्षका देवा मानुष्यं लोकं हव्यमागच्छन्तीति प्रतिसूत्रे संयोजनीयम् १५ | દરદ मनुष्यलोकागमने देवानां यानि त्रीणि कारणानि सन्ति तान्येव देवाभ्युत्थानादीनां कारणानि सूत्रपञ्चकेनाह' तीहि ' इत्यादि, सुगमं, नवरं - अभ्युत्तिष्ठन्ति - सिंहासनादुत्तिष्ठन्ति |१| एवं - पूविक्ताभिलापेन आसनानि - शक्रादीनां सिंहासनानि चलन्ति |२| सिंहनादचेलोत्क्षेपौ प्रमोदकार्यों कुर्वन्ति |४| एभिरेव त्रिभिः स्थानैः चैत्यवृक्षाः - देववृक्षविशेषाचलन्ति | ५|| सू० १३ ॥ किमर्थं मदन्त ! शक्रादिदेवा मनुष्यलोकमागच्छन्ति । अत्राह - धर्माचार्यतथा महोपकारित्वात्सेवाद्यर्थमा गच्छन्ति, अशक्य पत्युपकाराश्च भगवन्तो धर्माचार्याः इति दृष्टान्तं प्रदर्शयन् सूत्रत्रयमाह - 1 मूलम् - तिन्हं दुप्पडियारं समणाउसो !, तं जहा - अम्मापिउणो १, भट्टिस्स, धम्मायरियस्स । संपाओवि य णं केइपुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुरभिणा गंधहणं उव्वट्टित्ता तिहिं उद्गेहिं मज्जावित्ता सव्वावे परिबदुपपन्नक देव हैं । गजादिसेना के अधिपति जो देव हैं ये अनीकाधिपति देव हैं, राजाओं के अङ्गरक्षकों की तरह जो देव होते हैं वे आत्मरक्षक देव हैं। ये सब भी इन कारणों को लेकर मनुष्यलोक में शीघ्र आते हैं ऐसा कथन प्रत्येक सूत्र में लगाना चाहिये मनुष्यलोक में आने के जो ये कारण प्रकट किये गये हैं वे ही कारण देवाभ्युत्थानादि के भी हैं, यही बात सूत्रकार ने " तीहिं" इत्यादि पांच सूत्रों द्वारा प्रकट की है ।। सू०१३ ॥ વારાપપન્નક જે દેવા છે તેમને પરિષદ્રુપપનક દેવા કહે છે. ગતિ સેનાઆના અધિપતિ જે દેવે છે તેમને અનીકાધિપતિ દેવા કહે છે, જે દેવા રાજાઓના અંગરક્ષકાની જેમ ઈંન્દ્રોના અંગરક્ષકે સમાન હાય છે, તેમને આત્મરક્ષક દેવા કહે છે. આ બધાં દેવે પૂર્વોક્ત કારણેાને લીધે મનુષ્યલેાકમાં શીઘ્ર આવે છે, આ પ્રકારનુ` કથન પ્રત્યેક સૂત્રમાં સમજી લેવું, જે કારણે તેઓ મનુષ્યલેાકમાં આવે છે, તે કારણેાને લીધે જ તેઓ પેાતાના સિંહાસન परथी ओठे छे, खडखडाट इसे छे, त्याहि वात सूत्रअरे " तीहिं ” इत्यादि पांच सूत्री द्वारा अउट इरी छे ॥ सू.१३ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy