SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०३उ०१ सू० ११ नैरयिकादीनां लेश्यानिरूपणम् ६११ छाया-नैरयिकाणां तिस्रो लेश्याः प्रज्ञप्ताः, तद्यथा-कृष्णलेश्या, नीललेश्या, कापोतलेश्या १। असुरकुमारणां तिस्रो लेश्याः संक्लिष्टाः प्रज्ञप्ताः, तद्यथा-कृष्णलेश्या, नीललेश्या, कापोत लेश्या २। एवं यावत् स्तनितकुमाराणाम् ११। एवं पृथिवीकायिकानाम् १२, अब्-वनस्पतिकायिकानामपि १३-१४ । तेजस्कायिकानां १५, वायुकायिकानां १६, द्वीन्द्रियाणां १७, त्रीन्द्रियाणां १८, चतुरिन्द्रियाणामपि तिस्रो लेश्या यथा नैरयिकाणाम् १९ । पञ्चेन्द्रियतियग्योनिकानां तिस्रोलेश्याः संक्लिष्टाः प्रज्ञप्ताः, तद्यथा-कृष्णलेश्या, नीललेश्या, कापोतलेश्या २० । पञ्चेन्द्रितिर्यग्योनिकानां तिस्रो लेश्या असंक्लिष्टाः प्रज्ञप्ताः तद्यथा-तेजोलेश्याः, पद्मलेश्याः, शुक्ललेश्याः २१ । एवं मनुष्याणामपि २३ । वानव्यन्तराणां यथा असुरकुमाराणां२४ । वैमानिकानां तिस्रो लेश्याः पज्ञप्ताः, तद्यथा-तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या २५ ॥ सू० ११ ।। जीवों को स्त्री आदिके विषय में परिणति ( आसक्ति) लेश्या के वश से होती है इसलिये लेश्याकी प्ररूपणा करते हुए सूत्रकार दण्ड कों में उनका कथन करते हैं- नेरइयाणं तओ लेस्साओ पण्णत्ताओ' इ० सूत्रार्थ-नैरयिकों के तीन लेश्याएँ कही गई हैं जो इस प्रकार से हैंकृष्णलेश्या, नीललेश्या और कापोतलेश्या । असुरकुमारों के भी वे ही तीन लेश्याएँ संक्लिष्टरूपमें कही गई हैं इसी तरह का कथन यावत् स्तनितकुमारों तक जानना चाहिये, पृथिवीकायिकों के अकायिकों के और वनस्पतिकायिकों के तथा तेजस्कायिकों के, वायुकायिकों के, द्वी. न्द्रियों के, तेइन्द्रियों के एवं चौइन्द्रियों के भी नैरयिकों की तरह से ही तीनों कृष्णादि लेश्याएँ जाननी चाहिये, तथा जो पञ्चेन्द्रिय तिर्यञ्च हैं उनको संक्लिष्ट रूपमें ये कृष्णादि तीन लेश्याएँ और असंक्लिष्ट रूपमें છમાં સ્ત્રી આદિના વિષયમાં જે પરિણતિ ( આસક્તિ ) હોય છે, તે લેશ્યાને લીધે હોય છે. તેથી હવે સૂત્રકાર ૨૪ દંડકના જીમાં લેશ્યાઓની ५३५।। ४२ छ-" नेरइयाणं तओ लेस्साओ पण्णत्ताओ त्याहસૂત્રાર્થ-નારકમાં કૃષ્ણલેશ્યા, નીલેશ્યા અને કાપતલેશ્યા, આત્રણ લેશ્યાઓને સદૂભાવ હોય છે. અસુકુમારોમાં પણ એજ ત્રણ લેશ્યાઓને સંકિલષ્ટ રૂપે સદ્ભાવ કર્યો છે. આ પ્રકારનું કથન સ્વનિતકુમાર પર્યન્તના ભવનપતિ દેવ વિષે પણ સમજવું. પૃથ્વીકાયિક, અપ્રકાયિક, વનસ્પતિકાયિક, તેજસ્કાયિક, વાયુકાયિક, દ્વિદ્રિ, ત્રીન્દ્રિ અને ચતુરિન્દ્રિમાં પણ નારકની જેમ કૃષ્ણ, નીલ અને કાપિત લેફ્સાને સદ્ભાવ હોય છે. પંચેન્દ્રિય તિર્યોમાં કણાદ શ્યાઓને સંકિલરૂપે સદુભાવ સમજો અને તેજલેશ્યા, પદ્મશ્યા અને શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy