SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था० १ ० १ सू० ६ अलोकस्य एकत्वनिरूपणम् ४३ त्वेऽपि भेदस्याविवक्षणादेकत्वं द्रव्यार्थतया बोध्यम् । ननु लोकैकदेशः प्रत्यक्षतयोपलभ्यते, ततश्च ऊर्ध्वादलोकोऽपि बाधकप्रमाणाभावात् संभाव्यते । अलोकस्तु न देशतोऽपि प्रत्यक्षः, ततश्च तत्सत्त्वं कथं संभाव्यते । इत्थं चैकत्वेन तत्परूपणाऽपि तत्सत्वे एव संगता? इति चेत् , ? उच्यते-अनुमानादलोकस्य सत्ता विज्ञायते । तथाहि-लोको विद्यमानविपक्षः, सव्युत्पत्तिकशुद्धपदाभिधेयत्वात् , यद् यत् सव्युत्पत्तिकशुद्धपदाभिधेयं तत्तत् सविपक्षं भवति, यथा घटस्याघटः, सव्युत्पत्तिकशुद्धपदाभिधेयश्च लोकः, तस्मात् स विपक्षइति । इत्थं च लोकविपक्षोऽलोकोऽप्यस्त्येवेति । ? प्रदेशों वाला माना गया है फिर भी भेद की अविवक्षा से यह द्रव्याथिकनय की दृष्टि से एक कहा गया है। शंका-लोक का एकदेश प्रत्यक्ष से जाना जाता है तब बाधक प्रमाण के अभाव से उर्ध्वादिलोक भी मान लिये गये हैं परन्तु अलोक तो एकदेश से भी प्रत्यक्ष नहीं है, तब उसका सद्भाव कैसे संभवित हो सकता है। अतः अलोक की यह एकत्व की प्ररूपणा उसके सद्भाव में ही संगत हो सकती है असद्भाव से नहीं। उ०-अनुमान से अलोक का अस्तित्व जाना जाता है वह अनु.. मान इस प्रकार से है-" लोको विद्यमानविपक्षः, सव्युत्पत्तिकशुद्ध पदाभिधेयत्वात् यद् यत् सव्युत्पत्तिकशुद्ध पदाभिधेयं तत् तत् सविपक्षं भवति यथा घटस्याघटः, सव्युत्पतिकशुद्धपदाभिधेयश्चलोकः तस्मात् सविपक्षः" इस अनुमान में प्रतिज्ञा, हेतु, उदाहरण, उपयन, વાળે છે. આ અલેક અનંત પ્રદેશેવાળે મનાય છે, છતાં પણ ભેદની અવિ વક્ષાએ કરીને દ્રાર્થિક ની અપેક્ષાએ તેને કહ્યો છે. At-asना में देश (24) प्रत्यक्ष शय छे. अने माघ પ્રમાણને અભાવે ઉર્વાદિ લેકને સદ્દભાવ માનવામાં આવેલ છે. પરંતુ અલેક તે એક દેશથી પણ પ્રત્યક્ષ જાણી શકાતું નથી, તે તેને સદુભાવ કેવી રીતે માની શકાય ? જો અલોકને સદ્ભાવ હોય તે જ અલેકના એકત્વની પ્રરૂપણું સંગત ગણી શકાય, તેને અભાવે આ પ્રરૂપણાને સંગત કેવી રીતે ગણી શકાય? ઉત્તર–અનુમાન દ્વારા અલેકનું અસ્તિત્વ જાણી શકાય છે. તે અનુમાન नीचे प्रमाणे छ-" लोको विद्यमानविपक्षः, सव्युत्पत्तिकशुद्धपदाभिधेयत्वात् यद् यत् सव्युत्पत्तिकशुद्धं पदाभिधेयं तत् तत् सविपक्षं भवति यथा घटस्याघटः सव्युत्पतिकशुद्धपदाभिधेयश्च लोकः तस्मात् सविपक्षः " 241 अनुमानमा प्रतिज्ञा, तु, શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy