SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था०२३०४ सू० ५१ तीर्थकरवर्णनिरूपणम् पनगौरौ, तत्र पद्म-रक्तकमलं, तद्वद् गौरौ रक्तावित्यर्थः। 'चंदगोरा' इति चन्द्रगौरौ, तत्र चन्द्रवत् गौरी-शुक्लौ श्वेतवर्णावित्यर्थः । उक्तञ्च-“पउभाभ वासुपूज्जा, रत्ता ससिपुष्पदंत ससिगोरा । सुव्बयनेमीकाला, पासो मल्ली पियंगाभा ॥८॥" छाया-पद्मप्रभ-वासुपूज्यौ, रक्तौ चन्द्रसुविधी शशिगौरौ । सुव्रतनेमी कृष्णौ, पार्थमल्ली प्रियङ्ग्याभौ ॥ ७ ॥ इति । सू०५१॥ अनन्तर तीर्थकरस्वरूपमुक्तम् । सर्वभावानां तीर्थकरमरूपितखात् कतिपय भावान् द्विस्थानकेनाह मूलम्-सच्चप्पवायपुठवस्त णं दुवे वत्थू पण्णत्ते । पुव्वाभदवया णक्खत्ते दुतारे पण्णत्ते । उत्तरभद्दवया णक्खत्ते दुतारे पण्णत्ते । एवं पुठवफग्गुणी, उत्तरा फग्गुणी । अंतो णं मणुस्स खेत्तस्स दो समुद्दा पण्णत्ता, तं जहा-लवणे चेव कालोदे चेव। दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पइटाणे णरए णेरइयत्ताए उववन्ना तं जहा-सुभूमे चेव बंभदत्ते चेव ॥ सू० ५२ ॥ ___ छाया-सत्यप्रवादपूर्वस्य खलु द्वे वस्तुनी प्रज्ञप्ते । पूर्वाभाद्रपदनक्षत्रं द्वितार' प्रज्ञप्तम् । उत्तराभाद्रपदनक्षत्रं द्वितार प्रज्ञप्तम् । एवं पूर्वाफाल्गुनी, उत्तरा फाल्गुनी। अन्तः खलु मनुष्यक्षेत्रस्य द्वौ समुद्रौ प्रज्ञप्तौ, तद्यथा-लवणश्चैव कालोदश्चैव । द्वौ नाम पद्म है इस पद्म के समान गौर वर्ण वाले पद्मप्रभ और वासुपूज्य हैं चन्द्रप्रभ और पुष्पदन्त चन्द्र के जैसे श्वेत वर्ण वाले हैं। कहा भी है-" पउनाभवासुपुज्जा" इत्यादि ॥ ०५१ ॥ तीर्थकर के रूपकथन के बाद अब सूत्रकार सर्वभाव के प्ररूपक तीर्थकर होने के कारण उनमें से कितनेक भावों की द्विस्थानक को સમાન નીલવર્ણા કહ્યાં છે. રક્તકમળને પદ્મ કહે છે. તે પદ્મના સમાન ગૌર વર્ણવાળા પદ્મપ્રભ અને વાસુપૂજ્ય હતા. ચન્દ્રપ્રભ અને પુષ્પદન્તનો વર્ણ ચન્દ્રના २वा गारे। (श्वेत) ता. झु ५४ छ है-" पउनाभ वासुपुज्जा" त्यादिसू. ५१ તીર્થકરોના વર્ણનું કથન કરીને હવે સૂત્રકાર કેટલાક ભાવોની દ્રિસ્થાનકની અપેક્ષાએ પ્રરૂપણ કરે છે. સર્વભાવના પ્રરૂપક તીર્થકરો હોય છે, આ ६९ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy