SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० २ ३०४ सू० ५० आराधनास्वरूपनिरूपणम् ५४३ अथवा कल्पा:-सौधर्मादयः, विमानानि-तदुपरिवर्तित्रैवेयकादीनि कल्पविमानानि, तेषु उपपत्तिः-उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाचाराधना । एषा च श्रुतकेवल्यादीनां भवतीति । एवं फला चेयमनन्तर-फलद्वारेणोक्ता, परम्परया त्वेषा भवान्तक्रियानुपातिन्ये वेति । 'सुयधम्मे'-त्यादौ विषयभेदेनाराधनाभेदः प्रोक्तः, ' केवलि आराहणे'-त्यादौ तु फलभेदेनाराध. नाभेद इति ॥ मू० ५० ॥ पूर्व ज्ञानाधाराधना प्रोक्ता, तत्कलभूताश्च तीर्थकराः तैर्वा सा सम्यगाराधिता, प्ररूपिता वेति तीर्थकरमरूपणां द्विस्थानकानुपातेन पाह मूलम्--दो तित्थयरा नीलुप्पलसमा वन्नेणं पण्णत्ता तं जहा --मुणिसुव्वए चेव अरिह नेमी चेव । दो तित्थयरा पियंगुसमा वनेणं पण्णत्ता, तं जहा-मल्ली चेव पासे चेव । दो तित्थयरा पउमगोरा वण्णेणं पण्णत्तातं जहा--पउमप्पहे चेव वासुपुज्जेचेव। दो तित्थगरा चंदगोरावन्नेणं पण्णत्ता तं जहा-चंदप्पभे चेव पुप्फदंते चेव ॥ सू० ५१ ॥ सौधर्मादिकों में चार इनके ऊपर ग्रैवेयक आदि विमान हैं उनमें जिससे जीव का जन्म होता है ऐसी वह आराधना कल्पविमानोपपत्तिका है। यह आराधना श्रुतकेवली आदिकों को होती है यह आराधना अनन्तर फलद्वारा ऐसी फलवाली कही गई है परम्पराफल की अपेक्षा तो यह आराधना भवान्तक्रियानुपातिनी ही होती है, “सुयधम्मा" इत्यादि में विषय भेद से आराधनाकाभेद कहा है और “केवलि आराहणा" इत्यादि में फलभेद से आराधनाभेद कहा है ।। सू० ५०॥ આદિ વિમાનમાં જેના દ્વારા જીવને જન્મ થાય છે એવી તે જ્ઞાનાદિ આરાધનાને કપવિમાને પપત્તિકા આરાધના કહે છે. શ્રુતકેવલી આદિ કેની આરા. ધના આ પ્રકારની હોય છે. આ આરાધના અનન્તર ફલ દ્વારા આ પ્રકારના ફલવાળી કહી છે. પરમ્પરા ફલની અપેક્ષાએ તે આ આરાધના ભવાતક્રિયાनुपातिनी साय छे. “सुयधम्मा" त्याहिमा विषयहनी अपेक्षा सासधनाले ४८ या छ भने " केवली आराहणा" त्याहिमा समेहनी अ. ક્ષાએ આરાધનાનાભેદ કહ્યાં છે. તે સૂ. ૫૦ | શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy