________________
४६०
स्थानाङ्गसूत्रे परिमितैव बोद्धव्या । इतरेषां द्वीपसमुद्राणां वेदिका किं प्रमाणा ? इत्यत्राह'सव्वेसिपि ' इत्यादि, सर्वेषामपि पूक्तिभ्य इतरेषां समस्तानामपि द्वीपसमुद्राणां वेदिका ऊध्र्वाचत्वेन गव्यूतद्वयपरिमिता एव प्रज्ञप्ताः-भगवता कथिताः, न न्यूना नाधिका इत्यर्थः ।। सू० ३५ ।।
एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाहमूलम्-दो असुरकुमारिंदा पन्नत्ता, तंजहा-चमरे चेव बली चेव ।। दो णागकुमारिंदापण्णत्ता, तं जहा-धरणे चेव भूयाणंदे चेव ।। दोसुवण्णकुमारिंदा पण्णत्ता, तं जहा--वेणुदेवे चेच वेणुदाली चेव ।३। दो विज्जुकुमारिंदा पण्णत्ता, तं जहा-हरिच्चेव हरिस्सहे चेव ।। दो अग्गिकुमारिंदा पण्णत्ता, तं जहा-अग्गिसिहे चेव अग्गिमाण चेव ।५। दो दीवकुमारिंदा पण्णत्ता, तं जहापुन्ने चेव विसढे चेव । ६। दो उदहिकुमारिंदा पण्णत्ता, तं जहा--जलकंते चेव जलप्पभे चेय । ७। दो दिसाकुमारिंदा पण्णत्ता, तं जहा-अमियगई चेव अमियवाहणे चेय । ८ । दो वायुकुमारिंदा पण्णत्ता, तं जहा-वेलंबे चेच पभंजणे चेव ।९। दो थणियकुमारिंदा पण्णत्ता, तं जहा-घोसे चेव महाघोसे चेय ।१०। दो पिसाइंदा पण्णत्ता, तं जहा-काले चेव महाकाले चेव ।१। दो भूइंदा पण्णत्ता, तं जहा-सुरूवे चेय पडिरूवे चेप ।२। दो जक्खिदा पण्णत्ता, तं जहा-पुन्नभद्दे चेव माणिभद्दे चेय प्रमाण है। तथा इसमें और भी द्वीप एवं समुद्र हैं उनकी वेदिका भी दो गव्यूतिप्रमाण ही ऊची है। कमती बढ़ती नहीं हैं ॥ सू० ३५॥ સમુદ્ર છે તેમની વેદિકા પણ બે ગગૃતિપ્રમાણ ઊંચી છે-જૂન અથવા અધિક નથી. સૂ. ૩૫ છે
શ્રી સ્થાનાંગ સૂત્ર : ૦૧