SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ___ स्थानाङ्गसूत्रे विनिर्गताऽष्टाविंशतिनदी सहस्रपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजयोविभागकारिणी ग्राहवती नदी वर्तते । एवं यथायोग्यं द्वयोर्द्वयोः वक्षस्कारपर्वतयोविजययोरन्तरे क्रमेण मदक्षिणया ग्राहवतीत आरभ्य गम्भीरमालिनी एयेन्तानि द्वादशाप्यन्तरनदी युगलानि योज्यानि । ___ 'दो कच्छा' इत्यादि, माल्यवद्जदन्तक-भद्रशालवनाभ्यामारभ्य कच्छादीनि गन्धिलावतीपर्यन्तानि द्वात्रिंशद् विजयक्षेत्रयुगलानि (३२) प्रदक्षिणतोऽवगन्तव्यानीति। 'दो खेमाओ' इत्यादि। पूर्वोक्तेषु कच्छादिद्वात्रिंश द्विजयक्षेत्रयुगलेषु क्रमेण क्षेमादीनि अयोध्यापर्यन्तानि द्वात्रिंशदेव पुरीयुगलानि (३२) बोध्यानि । ' दो भद्दसालवणा' इत्यादि, मेरुद्वये भद्रशालादीनि पण्डकान्तानि चत्वारि चनयुगलानि सन्ति । 'दो पंडुकंवलसिलाओ' इत्यादि, पाण्डुकम्बलशिलात आरभ्यातिरक्त कम्बलशिलापर्यन्ता युगलत्वेन चतस्रः शिलाः सन्ति । 'दो मंदरा' इत्यादि, विभाग हुआ है। इसी तरह यथायोग्य दो दो वक्षस्कार पर्वत और विजयों के अन्तर में क्रमशः दक्षिणदिशा में ग्राहवती नदी से लेकर गंभीरमालिनी तक १२ अन्तर नदी युगलों की योजना करनी चाहिये। "दो कच्छा" इत्यादि-माल्यवद्गजदन्तक और भद्रशालवन से लगाकर दक्षिणदिशा तरफ गन्धिलायती तक कच्छादिक ३२ विजय क्षेत्र युगल हैं। "दो खेमाओ" इत्यादि-इन ३२ कच्छादिक विजयक्षेत्रयुगलों में कम से अयोध्यापर्यन्त क्षेमादिक ३२ ही पुरी युगल हैं। "दो भद्दसालवणा" इत्यादि दो मेरुपर्वतों में पण्डकवनतक भद्रशाल आदि वन दो दो हैं। "दो पंडुकंबलसिलाओ" इत्यादि-पाण्डकम्बलशिला से लेकर अतिरक्तकम्बलशिलातक चार शिलायुगल हैं । " दो मंदरा" इत्यादि मेरुपर्वत दो हैं और दो मेरुचूलिका हैं । शिखरविशेष તેમના દ્વારા વિભાજન થયું છે. એ જ પ્રમાણે યથાયોગ્ય બબ્બે વક્ષસ્કાર પતે અને વિજયેની વચ્ચે ક્રમશઃ દક્ષિણ દિશામાં ગ્રાહતી નદીથી લઈને ગંભીર માલિની પર્યન્તમાં ૧૨ અન્તરનદી યુગલની પેજના સમજી લેવી. दो कच्छा" त्यादि. भास्यवत् सन्त मन सद्रशासनथी धन દક્ષિણ દિશા તરફ ગધિલાવતી પર્યન્તમાં કચ્છાદિક ૩૨ વિજયક્ષેત્ર યુગલ છે. " दो खेमाओ" छत्यादि. २॥ ३२ ४२छाहिर पियक्षेत्र युगसमा अभशः भयोध्या पर्यन्तन क्षमा माह 3२ पुरीयुसी छ. “ दो भदसालवणा" ઇત્યાદિ–બે મેરુ પર્વતેમાં પંડકવન પર્યન્તના ભદ્રશાલ આદિ બબ્બે વન છે. " दो पंडुक बलसिलाओ” त्यादि-पांड:५६ शिक्षाथी ने अति२४त दुमा शिक्षा पर्य-तना या शिवायुगमा छ “ दो मंदरा" त्याहि-ये भेर પર્વત છે અને બે મેચૂલિકા છે, શિખર વિશેષને ચૂલિકા કહે છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy