SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४४४ स्थानाङ्गसूत्रे पूर्वविदेहो, द्वौ अपरविदेहौ, द्विके देवकुरवः, द्वौ देवकुरुमहाद्रुमौ, द्वौ देवकुरुमहादुमवासिनी देवौ । द्विके उत्तरकुरवः, द्वौ उत्तरकुरुमहाद्रुभौ, द्वौ उत्तरकुरुमहाद्रुमवासिनी देवौ । द्वौ क्षुल्लहिमवन्तौ, द्वौ महाहिमवन्तौ, द्वौ निषढौ, द्वौ नीलवन्ती, द्वौ रुक्मिणो, द्वौ शिखरिणौ, द्वौ शब्दापातिनौ, द्वौ शब्दापातवासिनौ स्वाती देयौ । द्वौ विकटापातिनौ, द्वौ विकटापातवासिनौ प्रभासौ देवौं । द्वौ गन्धापातिनी द्वौ गन्धापातिवासिनौ अरुणौ देवौ । द्वौ माल्यवत्पर्यायौ, द्वौ माल्यवत्पर्यायवासिनी पन्नौ देवो। द्वौ माल्यवन्ती, द्वौ चित्रकूटौ, द्वौ पद्मकूटी, द्वौ नलिनकूटी, द्वौ एकशैली, द्वौ त्रिकूटी, द्वौवै श्रवणकूटौ, द्वौ अञ्जनौ, द्वौ मातञ्जनौ, द्वौ सौमनसौ, द्वौ विद्युत्प्रभो, द्वे अङ्कावत्यौ, द्वेपद्मावत्यो द्वौ आशीविषौ, द्वौ सुखावहौ, द्वौ चन्द्रपर्वती, द्वौ सूर्यपर्वतो, द्वौं नागपर्वती, द्वौ देवपर्यतौ द्वौ गन्धमादनौ, द्वौ इक्षुकारपर्वतो, द्वौ क्षुल्लहिमवत्कूटौ, द्वौ हैरण्यवत, दो हरिवर्ष दो रम्पकवर्ष, दो पूर्वचिदेह, दो अपरविदेह, दो देवकुरु, दो देवकुरुमहाद्रुम, दो देवकुरुमहाद्रुमवासीदेव, दो उत्तरकुरु, दो उत्तरकुरुमहाद्रुम, दो उत्तरकुरुमहाद्रुमवासीदेव, दो क्षुल्लकहिमवान्, दो महाहिमवान्, दो निषध, दो नीलवन्त, दो रुक्मी, दो शिखरी, दो शब्दापाती, दो शब्दापातिनिवासीस्वातिदेव, दो विकटापाती, दो विकटापातिवासी प्रभासदेव, दो गन्धापाती, दो गन्धापातीनिवासी अरुणदेव, दो माल्यवत्पर्याय, दो माल्यवत्पर्यायवासी पद्मदेव, दो माल्यवन्त दो चित्रकूट, पद्मकूट, दो नलिनकूट, दो एकौल, दो त्रिकूट, दो वैश्रवणकूट, दो अब्जन, दो मातजज्न, दो सौमनस, दो विद्युत्प्रभ, दो अङ्गयती, दो पद्मावती, दो आशीविष, दो सुखावह, दो चन्द्रपर्वत, दो सूर्यपर्वत, दो नागपर्यंत, दो देवपर्वत, दो गन्धमादन, दो इक्षुकारपर्वत, હૈમવત, બહેરણ્યવત, હરિવર્ષ, બેરયકવર્ષ, બે પૂર્વ વિદેહ, બે પશ્ચિમ વિદેહ, બે દેવકુરુ મહાદુમ, બે દેવકુરુ મહા કુમવાસી દેવ, બે લઘુ હિમવાન, એ મહાહિમાવાન, બે નિષધ, બે નિલવન્ત, બે રુકમી, બે શિખરી, બે શબ્દાપાતી, બે શબ્દાપાતીનિવાસી સ્વાતિદેવ, બે વિકટાપાતી, બે વિકટાયાતી પ્રભાસ દેવ, બે ગન્ધાપાતી, બે ગન્ધાપાતિનિવાસી અરુણદેવ, બે માલ્યવત્પર્યાય, બે માલ્યવત્પર્યાયવાસી પદ્યદેવ, मास्यवन्त, मे भित्रकूट, पट, मे नलिनफूट, शैक्ष, ये निकट जे श्रवण, जो मन, मे भातन, सौमनस, मे विधुत्प्रल, मे A1વતી, બે પદ્માવતી, બે આશીવિષ, બે સુખાવહ, બે ચન્દ્રપર્વત, બે સૂર્ય પર્વત, બે નાગપર્વત, બે દેવપર્વત, બે ગન્ધમાદન, બે ઈક્ષકાર પર્વત, બે ક્ષુદ્રહિમ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy