________________
स्थानानसत्रे शब्दभेदाः प्रोक्ताः, साम्प्रतं शब्दोत्पत्तिमाह-'दोहि ठाणेहिं ' इत्यादि-द्वाभ्यां स्थानाभ्यां कारणाभ्यां शब्दोत्पादः शब्दोत्पत्तिः स्यात् , तथाहि-'साहन्नताणं' इत्यादौ पञ्चम्यर्ये षष्ठी, तेन संहन्यमानेभ्यः संघातं समापद्यमानेभ्यः पुद्गलेभ्यः शब्दोत्पादः स्यात् । यथा-अभ्रपवनादि संयोग गर्जनशब्दीत्पत्तिः तथा-भिधमानेभ्यः वियोज्यमानेभ्यः पुद्गलेभ्यश्च शब्दोत्पादः स्यात् यथा वृक्ष पत्रादीनामिति ॥ सू० २५ ॥
पुद्गलानां संघातभेदयोः कारणमरूपणामाहमूलम्-दोहिं ठाणेहिं पोग्गला साहण्णंति तं जहा-सई वा पोग्गला साहन्नंति, परेण वा पोग्गला साहन्नति १ । दोहिं ठाणेहि पोग्गला भिज्जति तं जहा-सई वा पोग्गला भिज्जंति परेण वा पोग्गला भिज्जति २ । दोहिं ठाणेहिं पोग्गला परिसडंति, तं जहा-सई वा पोग्गला परिसडंति परेण वा पोग्गला परिसाडिज्जंति ३ । एवं परिवडंति ४, विद्धंसति ५।
दुविहा पोग्गला पण्णत्ता, तं जहा-भिन्ना चेव अभिन्ना चेव १। दुविहा पोग्गला पण्णत्ता तं जहा-भिउरधम्मा चेय नोभिउरधम्मा चेव २ । दुविहा पोग्गला पण्णत्ता, तं जहा. अवस्था को प्राप्त होते हुए पुद्गलों से शब्दोत्पाद होता है जैसे अभ्र (मेघ का शब्द ) और पवन आदि के शब्द होने पर गर्जन रूप शब्द की उत्पत्ति होती है दूसरे जब पुद्गल स्कन्ध वियुक्त होते हैं तब उनसे शब्दोत्पाद होता है जैसे वृक्ष पत्र आदिकों का शब्द होता है अर्थात् जब वस्तु अलग २ हो जाता है तब उनका जो शब्द होता है वह पियुक्त शब्द है ॥सू० २५॥ પ્રાપ્ત કરતાં પુલે દ્વારા શબ્દોત્પાદ થાય છે. એટલે કે પલેની અરસ-પરસમાં સંઘાત (સંગ) થવાથી એવું બને છે. જેમકે મેઘની ગર્જના અને પવન આદિને શબ્દ (સુસવાટ) થવાથી ગર્જનરૂપ શબ્દની ઉત્પત્તિ થાય છે. (૨) જ્યારે પુદ્ગલ સ્કન્ધ વિયુક્ત (અલગ) થાય છે, ત્યારે તેમના દ્વારા શબ્દની ઉત્પત્તિ થાય છે. જેમકે વૃક્ષ, પત્ર આદિકેને શબ્દ સંભળાય છે. કહેવાનું તાત્પર્ય એ છે કે જયારે વસ્તુ અલગ થાય છે ત્યારે પણ શબદની ઉત્પત્તિ થાય છે. જે સૂ ૨૫ છે
શ્રી સ્થાનાંગ સૂત્ર : ૦૧