SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे मूलम् — दुविहे सद्दे पण्णत्ते तं जहा भासासदे चेव णोभासा चैव | १ | भासासदे दुविहे पण्णत्ते तं जहा - अक्खरसंबद्धे चेय नोअक्खर संबद्धे चेव । २ | णोभासास दुविहे पण्णत्ते, तं जहा- आउज्जसदे चेव, णोआउज्जसद्दे चेव | ३ | आउज्जस दुविहे पण्णत्ते, तं जहा-तते चैव वितते चैव । ४ । तते दुबिहे पण्णत्ते, तं जहा घणे चैव झूसिरे चेव । एवं वितते वि । ६ | णोआउज्जसदे दुविहे पण्णत्ते, तं जहा भूसणस दे चैत्र नोभूसणस चेत्र । ७ । णोभूसणस दुविहे पण्णत्ते, तं जहा तालसदे चेव, लत्तियासदे चैव । ८ । दोहिं ठाणेहिं सद्दुपाए सिया, तं जहा- साहनंताण चेव पुग्गलाणं सगुप्पाए सिया | भिज्जंताण चेव पोग्गलाणं सद्दुष्पाए सिया ॥सू०२५ ॥ ३६२ 1 छाया - द्विविधः शब्दः प्रज्ञप्तस्तद्यथा - भाषाशब्दश्चैव नोभाषाशब्दश्चैव । भाषाशब्दो द्विविधः प्रज्ञप्तस्तद्यथा - अक्षरसंबद्धश्चैव नोअक्षरसंवद्धश्चैव । नोभाषाशब्दो द्विविधः प्रज्ञप्तस्तद्यथा - आवोथशब्दश्चैव नोआतोद्यशब्दश्चैव । आतोशब्द द्विविधः प्रज्ञप्तस्तद्यथा - ततश्चैव विततश्चैव । ततो द्विविधः प्रज्ञप्तस्तद्यथाघनश्चैव शुपिरश्चैव । एवं विततोऽपि । नोआतोद्यशब्दं द्विविधः प्रज्ञप्तस्तद्यथाभूषणशब्दश्चैव नोभूषणशब्दश्चैव । नोभूषणशब्दो द्विविधः प्रज्ञप्तस्तद्यथा-तालशब्दश्चैव लतिकाशब्दश्चैव द्वाभ्यां स्थानाभ्यां शब्दोत्पादः स्यात्, तद्यथासंहन्यमानानां चैव पुद्गलानां शब्दोत्पादः स्यात् भिद्यमानानां चैव पुद्गलानां शब्दो त्पादः स्यात् ॥ सू० २५ ॥ टीका - ' दुविहे सद्दे ' इत्यादि सूत्राष्टकं सुगमम् | नवरम् - भाषाशब्दः = भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, तदन्यस्तु नोभाषाशब्दः १ । टीकार्थ- शब्द दो प्रकारका कहा गया है-एक भाषाशब्द और दूसरा नोभाषाशब्द भाषाशब्द भी दो प्रकारका कहा गया है एकअक्षर सम्बद्ध दूसरा શબ્દના નીચે પ્રમાણે એ પ્રકાર કહ્યા છે–(૧) ભાષાશબ્દ અને (૨) ના ભાષાશબ્દ, ભાષાશબ્દના પશુ નીચે પ્રમાણે બે પ્રકાર કહ્યા છે-(૧) અક્ષર સમૃદ્ધ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy