SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५० स्थानाङ्गसूत्रे मा वैमानिकाश्चरमाचरमत्वेनोक्ताः, तेचावधिनाऽधोलोकादीन् जानन्ति पश्यन्तीति तद्वेदने जीवस्य प्रकारद्वयमाह - 1 मूलम् - दाहिं ठाणेहिं आया अहोलोगं जाणइ, पासइ, तं जहा समोहरणं चेव अप्पाणेणं आया अहोलोगं जाणइ, पासइ । अलमोहरणं चैव अप्पाणेणं आया अहोलोगं जाणइ, पासइ, आहोही समोहया समोहरणं चेव अप्पाणेणं आया अहोलोगं जाणइ, पासइ, १ । एवं तिरियलोगं २ उड्डलोगं ३ केवल लोगं ४ । दोहिं ठाणेहिं आया अहोलोगं जाणइ, पासइ, तं जहा - विउब्विणं चेव अप्पाणेणं आया अहोलोग जाणइ, पासइ, अविउत्रिएणं चैव अप्पाणेणं आया अहोलोगं जाणइ, पासइ । अहोही विउब्विया विउठिवएणं चैव अप्पाणेणं आया अहोलोगं जाणइ, पासइ १ एवं तिरियलोगं २ । उड्डलोगं ३, केवलकप्प लोगं४ । दोहिं ठाणेहिं आया सदाई सुणेइ तं जहा - देसेणवि आया सदाई सुणेइ, सन्त्रेण वि आया सद्दाई सुणेइ, एवं रुवाई पासइ, गंधाई अग्घाइ, रसाई आसाएइ, फासाई पडिसंवेदेइ ५ । दोहिं ठाणेहिं आया ओमासइ, तं जहा - देसेण वि आया ओभासइ, सव्वेणचि आया ओभासइ, इन से भिन्न जो नारक हैं वे अचरम हैं। इस प्रकार से ये १६ दण्डक हैं इसी तरह का कथन यावत् वैमानिकों तक में जानना चाहिये । मू०२३ । કરનારા હાય છે, તે કારણે તેએ નારકાદિ ભવ ફરી ગ્રહણ કરતા નથી તેમ નાથી ભિન્ન જે નારકા હોય છે તેમને અચરમ નારકા કહે છે આ પ્રકારના બન્ને ભેદોનું કથન વૈમાનિક દેવા પન્તના જીવા વિષે પણ ગ્રહણ કરવું જોઇએ. ૧૬ આ પ્રકારના ૧૬ દડકાનું કથન અહીં પૂરૂ થાય છે. ! ૨૩ ૫ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy