SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९४ स्थानाङ्गसूत्रे ज्ञानं वर्णितम् । अथ चारित्रं वर्णयति मूलम्—दुविहे धम्मे पन्नत्ते । तं जहा सुयधम्मे चेय, चरित्तधम्मे चेव । सुयधम्मे दुविहे पन्नत्ते । तं जहा-सुत्तसुयधम्मे चेव, अस्थसुयधम्मे चैव। चरित्तधम्मे दुविहे पन्नत्ते तं जहाअगारचरित्तधम्मे चेव, अणगारचरित्तधम्मे चेव । दुविहे संजमे पन्नत्ते, तं जहा-सरागसंजमे चैव, वीयरागसंजमे चेय । सरागसंजमे दुविहे पन्नत्ते । तं जहा-सुहुमसंपरायसरागसंजमे चेव, बादरसंपरायसरागसंजमे चेव । सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते. तं जहा-पढमसमयसुहुमसंपरायसरागसंजमे चेव, अपढमसमयसुहुमसंपरायसरागसंजमे चेव। अहवा चरमसमयसुहुमसंपरायसरागसंजमे चेव, अचरमसमयसुहुमसंपरायसरागसंजमे चेव । अहवा-सुहमसंपरायसरागसंजमे दुविहे पन्नत्ते । तं जहासंकिलेसमाणए चेव, विसुज्झमाणए चेव । बादरसंपरायसरागसंजमे दुविहे पन्नत्ते। तं जहा-पढमसमयबादरसंपरायसरागसंजमे चेव, अपढमसमयबादरसंपरायसरागसंजमे चेव । अहवाचरिमसमयबादरसंपरायसरागसंजमें चेव, अचरिमसमयबादरसंपरायसरागसंजमे चेव । अहवा-बायरसंपरायसरागसंजमे दुविहे पन्नत्ते । तं जहा-पडिवाई चेव, अपडिवाई चेव । वीयरागसंजमे दुविहे पन्नत्ते । तं जहा-उवसंत-कसाय-वीयरागसंजमे चेव, खीणकसायवीयरागसंजमे चेव । उवसंत-कसायवीयरागसंजमे दुविहे पन्नत्ते, तं जहा-पढमसमयउवसंतकसायवीयरागसंजमे चेव, अपढमसमयउवसंतकसायवीयरागसंजमे चेव । अहवा. શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy