SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था० २ उ० १ सू०६ प्रत्याख्यानस्यद्वैविध्यनिरूपणम् २४९ ___ अतीते गर्हणीये कर्मणि गहाँ भवति, तु भविष्यति तु प्रत्यख्यानं भवति । उक्त च-'अईयं निदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि" | छाया-अतीतं निन्दामि, प्रत्युत्पन्नं संरणोमि, अनागतं प्रत्याख्यामि । नत्र प्रत्याख्यानमाह___मूलम्—दुविहे पच्चक्खाणे पन्नत्ते । तं जहा-मणसा वेगे पञ्चक्खाइ, वयसा वेगे पच्चक्खाइ । अहया पच्चक्खाणे दुविहे पन्नत्ते । तं जहा-दीहं वेगे अद्धं पच्चक्खाइ, रहस्सं वेगे अद्धं पच्चक्खाइ ॥ सू० ६ ॥ _छाया-द्विविधं प्रत्याख्यानं प्रज्ञप्तम् । तद् यथा-मनसा वा एकः प्रत्याख्याति । वचसा वा एकः प्रत्याख्याति । अथया-प्रत्याख्यानं द्विविधं प्रज्ञप्तम् । तद् यथा-दीपों वा एकः अद्धां प्रत्याख्याति, ह्रस्वां वा एकः अद्धां प्रत्याख्याति ॥ सू० ६ ॥ टीका-'दुविहे पच्चक्खाणे' इत्यादि प्रत्याख्यानं-परिहरणीयं वस्तु प्रत्याख्यानम्-गुरुसाक्षिकं निवृत्तिकथनम् । यद्वा-प्रति-प्रमादप्रतिकूल्येन-प्रमादपरिहारेण स्वेच्छा प्रत्तिपरिवर्जनपूर्वकम् आरूप काल की दीर्ध होने के कारण गर्दा करता है शातावेदनीय के उदयसे गर्विष्ठ हुआ जीव रात्रि दिनकी इस्व होने के कारण गर्दा करता है। ___जो गर्हणीय कर्म अतीत होता है उस पर गर्दी होती है तथा जो कर्म भविष्यकालापन्न होता है उसके विषय में प्रत्याख्यान होता है। उक्तं च-"अईयं निंदामि" इत्यादि सो अब इसी प्रत्याख्यान की द्विविधता का वर्णन सूत्रकार करते हैं ॥सू०५॥ " दुविहे पच्चक्खाणे पन्नत्ते" इत्यादि ।। ६॥ પુરુષ રાત્રિ અને દિવસરૂપ બને કાળની ગર્તા કરે છે, તેમને રાત્રિદિવસ લાંબા લાગે છે શાતવેદનીયના ઉદયથી ગર્વિષ્ઠ થયેલા જીવને રાત્રિદિવસ ટૂંકા લાગે છે, તેથી તેઓ તેની ગહ કરે છે. જે ગર્હણીય કામ થઈ ગયું હોય છે તેની ગહ થાય છે. આ રીતે ભૂતકાલિન કાર્યને નિંદનીય અનુલક્ષીને ગર્તા થાય છે. જે ગર્ણય (પાપ) કર્મ ભવિષ્યકાલમાં થવાનું હોય છે, તેને રોકવાને નિમિત્તે પ્રત્યાખ્યાન થાય છે. जय ५५ छ , " अईयं निंदामि" त्यादि. वेना सूत्रमा प्रत्याभ्याननी દ્વિવિધતાનું સૂત્રકાર પ્રતિપાદન કરે છે. સૂ. ૫ છે थ ३२ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy