SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१२ स्थानाङ्गसूत्रे नैसृष्टिकी अपि । द्वे क्रिये प्रज्ञप्ते । तद् यथा-आज्ञापनिका चैव, वैदारणिका चैव । यथैव नैसृष्टिका । द्वे क्रिये प्रज्ञप्ते, तद् यथा- अनाभोगप्रत्यया चैव, अनवकाङ्क्षाप्रत्यया चैव । अनाभोगप्रत्यया क्रिया द्विविधा प्रज्ञप्ता, तत् यथा-अनायुक्ताऽऽदानता चैव, अनायुक्तप्रमार्जनता चैव । अनयकासाप्रत्यया क्रिया द्विविधा प्रज्ञप्ता, तद् यथा-आत्मशरीरानवकाङ्क्षाप्रत्यया चैव, परशरीरानवकाक्षाप्रत्यया चैव । द्वे क्रिये प्रज्ञप्ते, तद् यथा-प्रेमप्रत्यया चैव, द्वेषप्रत्यया चैव । प्रेमप्रत्यया क्रिया द्विविधा प्रज्ञप्ता । तद् यथा-मायाप्रत्यया चैत्र, लोभप्रत्यया चैव । द्वेषप्रत्यया क्रिया द्विधिधा प्रज्ञप्ता । तद् यथा-क्रोधश्चैव, मानश्चैव ॥ मू० ४ ॥ टीका-'दो किरियाओ' इत्यादिद्वे क्रिये प्रज्ञप्ते-प्ररूपिते तीर्थकरैरित्यर्थः। करणं-क्रिया, यद्वा-क्रियते इति क्रिया। जीवक्रिया अजीवक्रिया चेति । इह ' चेय' इति समुच्चय मात्र एव, अपि चेत्यादिवत् । तत्र जीवक्रिया-जीवस्य व्यापारः तथा-अजीवस्य-पुद्गलसमूहरूपस्य यत् कर्मत्वेन परिणमनं सा अजीवक्रिया । तत्र जीवक्रिया-द्विविधा प्रज्ञप्तामरूपिता । सम्यक्त्वक्रिया, मिथ्यात्वक्रिया च । तत्र सम्यक्त्वम् आगमोक्ततत्वविषये श्रद्धानं, क्रिया के होने पर ही आत्मा में बन्ध आदि होते हैं अतः अब क्रिया में द्विप्रत्यवतारता का कथन किया जाता है___ "दो किरियाओ पन्नत्ताओ" इत्यादि ॥ ४॥ तीर्थंकरों ने दो क्रियाएँ कही हैं करने का नाम क्रिया है अथवा जो की जावे उसका नाम क्रिया है यह क्रिया जीवक्रिया और अजीव क्रियाके भेदसे दो प्रकारकी है जीवक्रिया जीवके व्यापाररूप होती है तथा अजीव क्रिया पुद्गल के कर्मरूप से परिणमन होने रूप होती है इनमें जीव क्रिया सम्यक्त्वक्रिया और मिथ्यात्वक्रिया के भेद से दो प्रकार की कही गई है आगमोक्ततत्त्वों का श्रद्धान करना यह जीव क्रिया है क्यों कि आग ક્રિયાને સદભાવ હોય તે જ આત્મામાં બંધ આદિને સહભાવ રહે છે. તેથી હવે સૂત્રકાર કિયામાં દ્વિપ્રત્યવતારતા (બે પ્રકારતા) નું કથન કરે છે " दो किरियाओ पण्णत्ताओ" त्या ॥ ४ ॥ તીર્થકરોએ બે ક્રિયાઓ કહી છે. કરવામાં આવે તેનું નામ કિયા. અથવા જે કરાય તેનું નામ કિયા છે. જીવક્રિયા અને અજીવક્રિયાના ભેદથી તે કિયા બે પ્રકારની છે. જીવકિયા જીવના વ્યાપારરૂપ હોય છે અને અજીવકિયા પુલોના કર્મરૂપે પરિણમન થવારૂપ હોય છે. તેમાંથી છ ક્રિયાના બે ભેદ हा छ-(१) सभ्यपाठिया मने (२) मिथ्यापाया. भागभारत तत्वामी શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy