SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० २ उ०१ सू० १ जीवाजीवादीनां द्वित्यनिरूपणम् २०१ ___ छाया-यदस्ति खलु लोके तत्सर्वं द्विमत्यवतारम् , तद्यथा-जीपाश्चैव अजीवाश्चैव । त्रसाश्चैव स्थावराश्चैव, १, सयोनिकाश्चैव अयोनिकाश्चैव २, सायुषश्चैव अनायुषश्चैव ३, सेन्द्रियाश्चैव अनिन्द्रियाश्चैव ४, सवेदकाश्चव अवेदकाश्चैव ५, सरूपिणश्चत्र अरूपिणश्चव ६, सपुद्गलाश्चत्र अपुद्गल'श्चत्र ७, संसारसमापन्नकाश्चैव असंसारसमापनकाश्चैव ८, शाश्वताश्चैव अशाश्वताश्चैव ९॥ सू० १ ॥ टीका-'जदत्थि णं' इत्यादि लोके-लोक्यते केवलालोकेन इति लोकस्तस्पिन्-पश्चास्तिकायात्मके लोके खलु यत् किमपि जीवादिक वस्तु विद्यते, तत्सर्वं द्विप्रत्यवतारम्-द्वयोः विवक्षितवस्तुतद्विपरीतवस्तुलक्षणयोः स्थानयोः प्रत्यवतारः समवतारः समावेशो यस्मिन् तत्तथाविधं-स्वरूपवत् प्रतिपक्षरूपवच्चेत्यर्थः । लोकान्तर्गतं सव वस्तु द्विविधमिति भावः, यद्वा-यत् अस्ति= अस्ती' ति शब्दव्यपदेश्यं सन्मानं तद् द्विप्रत्ययतारं बोध्यम् । वस्तुनो द्विपत्यवतारत्वमेवाह-' तं जहा' इत्यादिना । तद्यथा-लोक केवलरूप आलोक (प्रकाश) के द्वारा जिनका अवलोकन किया जाता है उसका नाम लोक है ऐसा यह लोक पंचास्तिकायरूप है, इस पंचास्तिकाय रूप लोक में जो भी कोई जीवादिरूप वस्तु विद्यमान है वह सब दो का समावेश है जिसमें ऐसी है अर्थात् स्वरूपयाली और प्रतिपक्षरूपयाली है द्विप्रत्यवतार शब्दका यही अर्थ है तात्पर्य केवल यही है कि लोकान्तर्गत समस्त ही वस्तुएँ दो प्रकार की हैं प्रत्येक विवक्षित वस्तु अपने से विपरीत लक्षणवाली वस्तु के समावेशवाली है अथवा जो वस्तु " अस्ति" इस शब्द द्वारा वाच्य है ऐसी सन्मात्र रूप वह वस्तु द्विप्रत्यवतार (दो प्रकार) वाली है वस्तुमें द्विप्रत्यवतारता कैसे है इसी बातको કેવળજ્ઞાન રૂપ આલોક (પ્રકાશ) દ્વારા જેનું અવલોકન કરી શકાય છે, તેનું નામ લેક છે. એ આ લેક પંચાસ્તિકાયરૂપ છે. આ પંચાસ્તિકાયરૂપ લેકમાં જે કંઈ જીવાદિ વરતુઓ મોજુદ છે, તે બે પ્રકારવાની છે. એટલે કે (१) १३५वाणी मने (२) प्रतिपक्ष ३५वाजी छ. “ द्विप्रत्यवतार" २ पहन। અર્થ એ જ છે. કહેવાનું તાત્પર્ય એ છે કે આ લેકની સમસ્ત વસ્તુઓ બે પ્રકારની છે. પ્રત્યેક વિવક્ષિત (અમુક) વસ્તુ પિતાના કરતાં વિપરીત લક્ષ पाणी परतुना समावेशवाजी डाय छे. २५५५। २ ५स्तु " अस्ति" ७४ દ્વારા વાચ્ય છે, તે પ્રત્યેક વસ્તુ દ્ધિપ્રત્યવતાર (બે પ્રકાર) વાળી છે. વસ્તુમાં था:२६ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy