SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० उ०१ सू०५२ नारकादीनां वर्गणानितपणम् १६१ भवसिद्धियाणं' इत्यादि । भवसिद्धिकानां-भविष्यतीति भवा-भाषिनी, सा सिद्धिः= नितिर्येषां ते भवसिद्धिकाः भव्याः, तेषां वर्गणा एका । तद्भिन्ना अभवसिद्धिका अभव्यास्तेषामपि वर्गणा एका। भवसिद्धिकाभवसिद्धिकाभ्यां विशेषितानां चतुर्यि शतिदण्डकस्थपदानामेकैकस्य वर्गणा एका बोध्येति भावः । इति द्वितीयश्चतुर्विंशति दण्डकः ॥ २ ॥ अथ सम्यग्दृष्टिकादि वर्गणानामेकत्वमाह-एगा सम्मदिहियाणं' इत्यादि । सम्यग्दृष्टिकानां-सम्यक् अविपरीता दृष्टिः दर्शनं-तत्त्वं प्रति रुचिर्येषां ते सम्यग्दृष्टिकास्तेषां वर्गणा एका । मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यः सम्यग्दष्टिका भवन्ति । तथा-मिथ्यादृष्टिकानां-मिथ्या-विपरीता जिनोक्ततत्त्वेषु श्रद्धा से उसी को कहा जाता है-“एगा भवसिद्धिया णं" इत्यादि जिन्हें आगे सिद्धि निर्वृत्ति (मोक्ष) प्राप्त होती है वे भवसिद्धिक भव्य जीव हैं इनकी वर्गणा राशि एकत्व संख्याविशिष्ट है भवसिद्धिकों से जो भिन्न हैं वे अभवसिद्धिक हैं अभव्य हैं इन अभव्यसिद्धिकों की वर्गणा भी एक है भवसिद्धिक और अभयसिद्धिक इन दोनों से विशेषित चतुर्विंशति दण्डकस्थपदोंके एकर पदकी वर्गणा एकत्व संख्याविशिष्ट है यह द्वितीय चतुर्विशति (चौवीस) दण्डकर "एगा सम्मादिट्ठियाणं" इत्यादि-जिनकी दृष्टि-दर्शन तत्त्व के प्रति रुचि अविपरीत होती है उनका नाम सम्यग्दृष्टिक है इन सम्यग्दृष्टिकों की वर्गणा-एकत्व संख्याविशिष्ट होती है मिथ्यात्व मोहनीय कर्म के क्षय क्षयोपशम और उपशम से जीव सम्यग् दृष्टिक होते हैं। तथा जिनोक्त तत्वों में जिनकी આ રીતે ૨૪ દંડકનું સામાન્યરૂપે નિરૂપણ કરીને હવે વિશેષરૂપે એનુંજ प्रतिपादन ४२यामा मा छ-" एगा भवसिद्धियाणं " त्यादि ने भविष्यमा સિદ્ધિ-નિવૃત્તિ (મોક્ષ) પ્રાપ્ત થવાની છે, તે જીવોને ભવસિદ્ધિક (ભવ્ય છો) કહે છે. તેમની વગણ (રાશી) માં એકત્વ સમજવું. ભવસિદ્ધકેથી ભિન્ન એવાં જે અભયસિદ્ધિ કે છે, તેમની વર્ગણામાં પણ એક સમજવું. ભવસિદ્ધિક અભવસિદ્ધિક, આ બને પદેથી વિશેષિત (યુક્ત ) ૨૪ દંડકશ્ય પદના પ્રત્યેક પદની વર્ગણામાં એકત્વ સમજવું જોઈએ. આ દ્વિતીય ચોવીસ દંડક થયું. રા ___“ एगा सम्मादिद्रियाणं" त्यादि. रेभनी ष्टि मेन तत्व प्रत्ये अवि. પરીત રુચિવાળી હોય છે, એવાં જીને સમ્યગ્દષ્ટિક કહે છે તે સમ્યગૃષ્ટિકોની વર્ગણામાં પણ એક સમજવું. મિથ્યાત્વ મેહનીય કર્મના ક્ષયોપશમથી અને ઉપશમથી જીવ સમ્યગદૃષ્ટિક બને છે. જૈન તમાં જેને શ્રદ્ધા હોતી નથી थ २१ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy