SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे किंबहुना-तृणादीनां स्पन्दनादिकमपि तत एव संभवति, इति। 'जेहिं नो बिज्जा किरियाइ वा' 'जेहि' यैः पञ्चभूतैरेव 'नो' नः अस्माकम् 'विजई' विद्यते-भवति । 'किरियाइवा' क्रिया, इति वा 'अकिरियाइ वा' अक्रिया, इति वा 'सुक्कडेइ वा' मुकृतमिति वा 'दुक्कडेइ वा' दुः कृतमिति वा 'कल्लाणेइ वा कल्याणमिति वा 'पावएइ वा' पापमिति वा 'साहु इवा असाहुइ वा' साधुरिति वा असाधुरिति वा 'सिद्धीइवा असिद्धी इवा' सिद्धिरिति वा असिद्धिरिति वा 'णिरएइ का अणिरएइ वा निरय इति वा अनिरय इति वा 'अविअंतसो तणमायमपि' अपि अन्तशस्तृणमात्रमपि, यत्किश्चिदपि भवति तत्सर्व पञ्चमहाभूतैरेव भवति, न ततो व्यतिरिक्त किमप्यस्ति । 'तं च पिहुद्देसेणं पुढोभूयं समवायं जाणेज्ना' तंव पृथगुदेशेन पृथग्भूतसमवायं जानीयात, तंच भूतसमुदायं पृथक पृथङ्नाम्नाऽवगच्छेत् । । 'तं जहा' तद्यथा-'पुढवी एगे महन्भूए' पृथिवी एकं महाभूतम् । 'आउदुच्चे महन्भूए' आपो द्वितीयं महाभूतम् । 'तेउ तच्चे महाभूए' तेज स्तृतीयं महाभूतम् 'वाऊ. चउत्थे महन्भूए' वायु-श्चतुर्थं महाभूतम् 'आगासे पंचमे महन्भूए' आकाशः पञ्चम समस्त सुकृत और दुष्कृत आदि रूप क्रियाएं होती हैं। अधिक क्या कहा जाय, तिनके का हिलना जैसी क्रिया भी उन्हीं से होती है। हमारे मत के अनुसार पांच महाभूतों से ही क्रिया अक्रिया सुकून दुष्कृत, कल्याण अकल्याण, साधु असाधु, सिद्धि असिद्धि, नरक अनरक, यहां तक कि तृण का स्पन्दन भी पांच महाभूतों से ही होता है। उनसे अतिरिक्त अन्य कुछ भी नहीं है। उस भूतसमुदाय को पृथक पृथक नामों से जानना चाहिए। वे नाम इस प्रकार हैं-पहला पृथ्वी नामक महाभूत है, जल दूसरा महाभूत है, तेजस् तीसरा महाभूत है, वायु चौथा महाभूत है और आकाश पांचवां महाभूत है। यह पांच महाभूत રૂપ કિયાએ હેય છે. વિશેષ શું કહી શકાય, તરણાનું હલવું જેવી ક્રિયા પણ તેનાથી જ થાય છે. અમારા મત પ્રમાણે પાંચ મહાભૂતથી જ ક્રિયા, અક્રિયા, સુકૃત, દુષ્કત, કલ્યાણ અકલ્યાણ, સાધુ, અસાધુ સિદ્ધિ અસિદ્ધિ નરક અનરક એટલે સુધી કે તરણનું હલન પણ પાંચ મહાભૂતોથી જ થાય છે. તેના સિવાય અન્ય કોઈજ નથી. તે ભૂત સમુદાયને જુદા જુદા નામથી જાણવા જોઈએ. તે નામો આ પ્રમાણે છે–પૃથ્વી નામને પહેલે મહાભૂત છે, જલ બીજો મહાભૂત છે તેજ ત્રીજે મહાભૂત છે, વાયુ એ મહાભૂત છે. અને આકાશ પાંચ મહાભૂત છે. આ રીતે આ પાંચ મહાભૂત છે. श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy