SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ - समयार्थबोधिनी टीका दि. शु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७६९ गस्स सुपच्चक्खायं भवई येषु श्रमणोपासकस्य सुपत्याख्यानं भवति । ते पाणा वि जाव' ते पाणा अप्युच्यन्ते असा अपि यावत् । 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नो नैयायिको भवति इति । 'तस्य' तत्र 'जे ते आरेणं' ये ते आरात्-समीपे स्थिताः, 'जे थावरा पाणा' ये स्थावराः पाणाः 'जेहिं समगोवासगस्स अट्टाए दंडे अणिक्खित्ते' येषु श्रमणोपासकस्य अर्थाय-प्रयोजनं समु. दिश्य दण्डो न निक्षिप्तः । 'अणड्डाए णिविखत्ते' अनर्थाय-योजनं विनैव तु दण्डः परित्यक्तः। 'ते तो आउं विष्पजहंति' ते-स्थावरा जीवाः तदायु मिनहतिपरित्यजन्ति । 'विष्पजहिता ते' चिपहाय ते 'तस्थ आरेणं जे थावरा पाणा जेहि समणोवासगस्स' तत्राऽऽराद् ये स्थावराः प्राणाः येषु श्रमणोपासकस्य 'अट्ठाए' अर्थाय-प्रयोजनमुद्दिश्य 'दंडे अणिक्खित्ते' दण्डोनिक्षिप्तः 'अणद्वार णिक्खित्ते' अनर्थाय दण्डो निक्षिप्तः 'तेसु पञ्चायति' तेषु प्रत्यायान्ति 'तेहि समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते' तेषु श्रमणोपासकस्याऽर्थाय दण्डोऽनिक्षिप्तः-न परित्यक्तः, अनर्याय च परित्यक्तः। 'ते पाणा वि जाव' ते प्राणा अप्युच्यन्ते, ते असा अपि । 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नो नैयायिको वहां समीप देश में जो स्थावर प्राणी हैं, जिनकी श्रमणोपासक ने प्रयोजनवश हिंसा का त्याग नहीं किया है, किन्तु निष्प्रयोजन हिंसा का त्याग कर दिया है, वे जीव जब अपनी आयु को त्याग कर वहां जो समीपवर्ती स्थावर प्राणियों में, जिनको प्रयोजनवश हिंसा करना श्रावक ने नहीं त्यागा है किन्तु निष्प्रयोजन हिंसा का त्याग कर दिया है, उनमें उत्पन्न होते हैं उनको श्रावक प्रयोजनवश दण्ड देता है, विना प्रयोजन दण्ड नहीं देता है, अतः श्रावक का प्रत्याख्यान निर्विषय है, ऐसा कहना न्याय संगत नहीं है। वहां जो समीप प्रदेश में स्थावर प्राणी हैं, जिन्हें श्रावक ने अर्थને ત્યાં સમીપના દેશમાં જે સ્થાવર પ્રાણી છે, કે જેની હિંસાને શ્રમણોપાસકે પ્રોજનવશ ત્યાગ કરેલ નથી પરંતુ નિપ્રયેાજન હિંસાને ત્યાગ કરેલ છે તે છે જ્યારે પિતાના આયુષ્યનો ત્યાગ કરીને ત્યાં જે નજીકમાં રહેલા સ્થાવર પાળિયો છે. કે જેની પ્રયજન વશ હિંસા કરવાને શ્રાવકે ત્યાગ કરેલ નથી. પરંતુ પ્રયજન વિનાની હિંસાને ત્યાગ કરેલ છે. તેઓમાં ઉત્પન્ન થાય છે. તેને શ્રાવક પ્રયજન વશ દંડ આપે છે. પ્રયજન વિના દંડદેતા નથી તેથી શ્રાવકનું પ્રત્યાખ્યાન નિવિષય છે, તેમ કહેવું તે ન્યાયયુક્ત નથી. ત્યાં જે નજીકના પ્રદેશમાં સ્થાવર પ્રાણી છે કે જેને શ્રાવકે અર્થ : श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy