SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टोका द्वि. श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३५ आरेणं सवपाणेहि जाव सत्तेहिं दंडे णिक्खित्ते' तस्य यो जीवः स येन आरात् -मुनिसामीप्यात् सर्वमाणिषु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्तः । स एव जीवः पत्राद् दीक्षाधारणानन्तरं सर्वपाणिषु दण्डं परित्यक्तवान् । 'से जे से जीने जस्स इयाणिं सधपाणेहि जाच सव्वसत्तेहि दंडे णो णिक्खित्ते भवई' तस्य यः स जीवो येन इदानीं सर्वपाणिषु यावत्सत्त्वेषु दण्डो न निक्षिप्तो भवति। एवं स एव जीवो विद्यते-यो गृहस्थभावमाददानः सर्वजीवेषु प्रत्याख्यानं न कृत. वान्, 'परेणं असंजए आरेण संजए' परतोऽसंयतः-आरासंयता-साध्यवस्थात: पाक-गृहस्थावस्थायाम् असंयत आसीत्, आरात्-साव्यवस्थायां संयतः। 'इयाणिं असंजए' इदानीम्-पुनः साधुलिङ्गत्यागात्परं गृहस्थभावमापन्नः पुनरसंयतो जातः । 'असंजयरस सव्वपाणेहिं जाव सम्वसत्तेहिं दंडो णो णिक्खित्ते भवई' असंयतस्य सर्वपाणिषु यावत् सर्वसत्त्वेषु दण्डो नो निक्षिप्तो भवति, असंयमी जीवः सर्वव्यापारेण सर्वप्राणिषु दण्डत्यागी न भवति । ‘से एव मायाणह' तदेवं जानीत, "णियंठा' निग्रन्थाः ‘से एवमायाणियव्वं तदेवं ज्ञातव्यम् । अयं भावः यद्यपि त्रसजीववधस्य पूर्व प्रत्याख्यानं कृतम्, स एव कालान्तरे स्थाहै । जिसने दीक्षा धारण करने के पश्चात् समस्त प्राणियों को दण्ड देने का त्याग कर दिया था और यह वही पुरुष है जो दीक्षा त्याग कर और गृहस्थ अवस्था में आकर समस्त प्राणियों को दंड देने का त्यागी नहीं है । वह सबके पहले असंयमी हो गया और फिर साधु लिंग त्याग कर असंयमी हो गया । जो असंयमी है वह समस्त प्राणियों यावत् समस्त सत्त्वों को दंड देने का त्यागी नहीं हो सकता । हे निर्ग्रन्थो ! ऐसा ही जानो और ऐसा ही जानना चाहिए । भावार्थ यह है-यदयपि त्रस जीव के हिंसा का प्रत्याख्यान पहले किया है, किन्तु वह त्रस जीव कालान्तर में स्थावर हो जाता है । त्रप्स જેણે દીક્ષા ધારણ કર્યા પછી બધા જ પ્રાણિને દંડ દેવાને ત્યાગ કર્યો હતો. અને તે એક પુરૂષ છે કે જે દીક્ષાનો ત્યાગ કરીને અને ગૃહસ્થ અવસ્થામાં આવીને બધા જ પ્રાણિને દંડ દેવાનો ત્યાગ કરનાર નથી. તે સૌથી પહેલાં અસંયમી હતો. તે પછી સંયમી થઈ ગયો. અને તે પછી પાછો સાધુના વેષને ત્યાગ કરીને અસંયમી થઈ ગયે. જે અસંયમી છે. તે સઘળા પ્રાણિ યાવત્ સઘળા સોને દંડ આપવાનો ત્યાગ કરવાવાળા હતા નથી. હે નિગ્રંથ ! તો એવું જાણે અને એ જ પ્રમાણે જાણવું જોઈએ. ભાવાર્થ આ પ્રમાણે છે-જે કે ત્રસ જીવની હિંસાનું પ્રત્યાખ્યાન પહેલાં કર્યું હતું. પરંતુ તે ત્રસ જીવ કાલા-તરમાં સ્થાવર બની જાય છે. ત્રસ જીવનું શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy