SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ७३४ सूत्रकृताङ्गसूत्रे रूवेणं विहारेणं विहरमाणा जाव वासाई चउपंचमाई छट्टद्दसमाई वा अप्पयरो वा भुज्जयरो वा देसं दुइज्जेत्ता अगारं वएज्जा' ते एतद्रूपेण विहारेण विहरन्तो यावद्वर्षाणि चतुः-पश्चानि षड्दशानि वा अल्पतरं वा भूयस्तरं वा देशं-साधु. विहारं कृत्वा विहृत्य-अगारं व्रजेयुः । 'हता वएज्जा' हन्त ! बजेयुः 'तस्स गं जाव सव्वसत्तेहि दंडे णिक्खित्ते' तैश्च खलु सर्वपाणेषु दण्डो निक्षिप्तः, ते गृहस्था भूत्वा किं सर्वजन्तुषु दण्डं परित्यजन्ति किम् ? अर्थात् ते गृहस्थाः सर्वजीवेषु दण्डं न परित्यजन्ति । किन्तु -कुर्वन्त्येव दण्डं तदेवाह ते उदकसंयतादयो निर्ग्रन्थाः कथ. यन्ति हे गौतम ! 'णो इणहे सपढ़ें' नायमर्थः समर्थः ‘से जे से जीवे जस्स परेणं सव्वपाणेहिं सव्वसत्तेहि दंडे णो णिक्खित्ते' तस्य यः स जीवः येन परतः सर्वप्राणेषु यावत् सर्वसत्त्वेषु दण्डो नो निक्षिप्तः, स जीवो यो दीक्षातः पूर्व गृह. स्थावस्थायां सर्वमाणिषु दण्डं न परित्यक्तवानासीत् । 'से जे से जीवे जस्स गौतम स्वामी--वे दीक्षा पर्याय में विचरते हुए चार, पांच, छह या दस वर्ष तक थोडे या बहुत देशों में विहार करके पुनः गृहस्थ हो सकते हैं ? निर्घन्ध- हां, फिर गृहस्थ हो सकते हैं। गौतम स्वामी-वे गृहस्थ होकर क्या समस्त प्राणियों को दण्ड देने का त्याग करते हैं ? निग्रन्थ --नहीं यह अर्थ समर्थ नहीं है अर्थात् पुनः गृहस्थ हो कर वे समस्त प्राणियों की हिंसा के त्यागी नहीं हो सकते। गौतम स्वामी--वह यही पुरुष है जिसने दीक्षा अंगीकार करने से पूर्व सम्पूर्ण प्राणियों को दंड देने का त्याग नहीं किया था वह वही पुरुष ગૌતમસ્વામી–તેઓ દીક્ષા પર્યાયમાં વિચરતા થકા ચાર, પાંચ, છ અથવા દસ વર્ષ સુધી થડા કે ઘણા દેશોમાં વિહાર કરીને ફરીથી ગૃહસ્થ થઈ શકે છે? નિ9–હા ફરીથી ગૃહસ્થ થઈ શકે છે. ગૌતમસ્વામી–તેઓ ગૃહસ્થ થઈને બધા પ્રાણિયેને દંડ આપવાને ત્યાગ કરે છે ? નિ –ના, આ અર્થ બરાબર નથી, અથાત ફરીથી ગૃહસ્થ થઈને તેઓ સઘળા પ્રાણિયાની હિંસાને ત્યાગ કરવાવાળા થઈ શકતા નથી. ગૌતમસ્વામી––તે એજ પુરૂષ છે. કે જેણે દીક્ષાને સ્વીકાર કર્યા પહેલાં બધા જ પ્રાણિયોને દંડ દેવાને ત્યાગ કર્યો ન હતો. તે એજ પુરૂષ છે કે, શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy