SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ ७३२ सूत्रकृताङ्गसने न्तीत्यादि। 'तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्टामो तहा मुंजामो तहा भासानो तहा अभुटामो तहा उठाए उहिमोति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा?' तदाज्ञया-एतत्तीर्थकरोदिरित. धर्मस्याज्ञया तथा गच्छामः-यतनया विहरामः, यतनया तथा तिष्ठामः-कर चरणादिकमविक्षिपन्तः समाहिता भवामः, तथा निषीदामः-यतनया उपविशामः, तथा त्वग्वर्त्तयामः-यतनया पार्श्वपरिवर्तनं कुर्मः, तथा भुञ्जामहे यथा कल्याणाहारं माग्नुमः, तथा भाषामहे, तथाऽभ्युत्तिष्ठामः, तथा-उत्थाय उत्तिष्ठामः, इति प्राणानां द्रीन्द्रियाणं भूतानां-सत्वानां जीवानां-पञ्चेन्द्रियाणां सच्चानाम्एकेन्द्रियपृथिव्यादीनां संयमेन-सप्तदशविधेन संयम संयच्छामः-परिपालयाम इति वदेयुः-गाथापत्यादयः किम् ? 'हंता वएज्जा' हन्त भोः? वदेयुः इति साधुभिः कथितम् । 'किं ते तहप्पगारा कप्पंति पञ्चावित्तए' किं ते तथाप्रकारा:ताशा गाथापत्यादयः-प्रवाजयितुं कल्प्यन्ते, एते पुरुषा दीक्षायोग्याः किम्, द्वारा उपदिष्ट इस धर्म की आज्ञा के अनुसार ही हम यतना से गमन करेंगे-यतना से विहार करेंगे यतनासे ठहरेंगे, हाथ-पैर आदि को नहीं पटकते हुए समाहित होंगे, यतना से बैठेंगे, यतना से पसवाड़ा पलटेंगे, यतना से आहार प्राप्त करेंगे, बोलेंगे और उठेंगे। इस धर्म में कही हुई विधि के अनुसार ही उठकर प्राणियों-द्वीन्द्रिय आदि, भूतों-वनस्पति, जीवों-पंचेन्द्रियों तथा सत्त्वों-पृथ्वीकाय आदि की रक्षा के लिए संयम पालन करेंगे क्या वे गाथापति आदि ऐसा कह सकते हैं ? निर्ग्रन्थ-हां वे ऐसा कह सकते हैं। गौतम स्वामी-क्या वे ऐसा विचार रखते वाले पुरुष दीक्षा અંત કરે છે. તેથી તીર્થંકરદ્વાર ઉપદેશ કરવામાં આવેલ આ ધર્મની આજ્ઞા પ્રમાણે જ અમે યતના પૂર્વક ગમન કરીશું. યતનાથી વિહાર કરીશું યતનાથી ઉભા રહીશું-હાથ, પગ વિગેરેને તર છેડયા વિના સમાધિવાળા થઈશું. યતનાથી બેસીશું, યતનાથી પડખા બદલીશું. યતનાથી આહાર પ્રાપ્ત કરીશું, યતનાથી બોલીશું અને યતનાથી ઉઠીશું. આ ધર્મમાં કહેવામાં આવેલ વિધિ પ્રમાણે જ ઉઠીને હીન્દ્રિય વિગેરે प्रालियो, भूत-वनस्पति, 1-५ येन्द्रियो, तथा सहवा-पृथ्वीय विगैरेनी રક્ષા કરવા માટે સંયમનું પાલન કરીશું ? આ પ્રમાણે તે ગાથાપતિ વિગેરે આમ કહી શકશે ? નિગ્રંથ કહે-હા તેઓ તેમ કહી શકે છે. ગૌતમસ્વામીએ કહ્યું-શું તેઓ આ વિચાર રાખવવાળા પુરૂ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy