SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. अ. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३१ निर्ग्रन्थं प्रवचनं सत्यं - सत्यमर्थ बोधयति तत् अनुत्तरं कैवलिक परिपूर्ण संशुद्धं नैयायिकं शल्यकर्त्तनं सिद्धिमार्गः मुक्तिमार्गः निर्याणमार्गः निर्वाणमार्गः अवितथम् - मिथ्यात्वरहितम्, असंदिग्धं सर्वदुःखप्रहीणमार्गः, अनुत्तरमनन्यसदृशम्, केवलिना प्रोक्तं कैवलिकमद्वितीयम् - परिपूर्णम् अपवर्गप्रापककृत्स्नगुणसंयुक्तम् - कषायादिमलरहितम् संशुद्ध नैयायिकं न्यायेन चरतीति मोक्षगमकं वा शल्यंमायादि पापं वा कृन्तति - छिनत्तीति शल्यकर्त्तनम् सिद्धिमार्गः - सिद्धिः अविचल - सुखमाप्तिः तस्या, मार्गः मुक्तिमार्गः- मुक्ति:- अहितार्थकर्मप्रहाणं तस्या मार्गः, निर्याणम् - सकलकर्मभ्य आत्मनो निःसरणं तस्य मार्गः निर्याणमार्गः, निर्वाणनिर्वृतिः - निखिलकर्मक्षयजन्यं परमसुखं तस्य मार्गः निर्वाणमार्गः, अवितथंतथ्यम्, असंदिग्धम् - सन्देहरहितम्, सर्वदुःखमही मार्ग :- सर्व दुःखमहीणंनिःश्रेयसं तस्य मार्गः, अत्र स्थिता जीवा सिध्यन्ति - सिद्धिगति प्राप्नुवन्ति, बुध्यन्ते - केवलिनो भवन्ति, मुञ्चन्ति - कर्मबन्धात् पृथग् भवन्ति, परिनिर्वान्तिसर्वथा सुखिनो भवन्ति, सर्वदुःखानामन्तं कुर्वन्ति - सर्वदुःखानि - शरीरवाङ्मानसानि तेषामन्तो नारा स्तं कुर्वन्ति । अत्र स्थिता जीवाः सिध्यन्ति - बुध्यन्ते - मुञ्चन्ति - परिनिर्वान्ति - सर्व - दुःखानामन्तं कुर्वन्ति । आर्हदू धर्मं श्रुत्वा ते कथयिष्यन्ति - अयमेव धर्मः सत्यः - सन्देहरहितः । अमुं धर्ममासाद्य मोक्षमपि प्रास्यसर्वोत्तम है, परिपूर्ण है, संशुद्ध हैं, न्याययुक्त है, शल्य अर्थात् माया आदि पापों को नष्ट करने वाला है, अविचल सुख रूप सिद्धि का मार्ग है, मुक्ति का मार्ग है, समस्त कर्मों से आत्मा को पृथक करने का मार्ग है, निर्वाण अर्थात् समस्त कर्मों के क्षय से उत्पन्न होने वाले परमसुख का मार्ग है, तथ्य है, संशयातीत है, समस्त दुःखों के विनाश करने का मार्ग है । इस धर्म में स्थित जीव सिद्ध होते हैं बुद्ध होते हैं, मुक्त होते हैं, परिनिर्वाण प्राप्त करते हैं और सब प्रकारका अर्थात् शारीरिक और मानसिक दुःखों का अन्त करते हैं । अतः हम तीर्थंकर सर्वोत्तम छे. परिपू छे. संशुद्ध छे, न्याययुक्त छे. शहयो अर्थात् भाया વિગેરે પાપાને નાશ કરવાવાળું છે. અવિચલ સુખરૂપ સિદ્ધિના માર્ગ છે, સમસ્ત કમ થી આત્માને જૂદા કરવાના માર્ગ છે નિર્વાણ અર્થાત્ સમસ્ત કર્મોના ક્ષયથી ઉત્પન્ન થવાવાળા પરમસુખના માર્ગો છે. તથ્ય-સત્ય છે. સ'શય વગરના છે. સમસ્ત દુ:ખાના વિનાશ કરવાના માર્ગ છે. આ ધર્મીમાં રહેલ જીવ સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે, પરિનિર્વાણ પ્રાપ્ત કરે છે, અને ખધાજ અર્થાત્ શારીરિક-શરીર સંબંધી અને માનસિક દુઃખના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy