SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७२९ साधोः मारणेन प्रत्याख्यानिनः प्रत्याख्यानस्य भङ्गो न भवति कथमपि, यतः साधुन मया हन्तव्य एतादृशं प्रत्याख्यानं कृतम् । अयन्तु नेदानीं साधुः - अपितु गृहस्थः । अतस्तादृशगृहस्थस्य मारणे साधुमारणप्रत्याख्यानस्य भङ्गो नैव भवतीति । पुनगौतमस्वाभ्याह- 'एवमेव समणोवासगस्स वि तसेहि पाणेहि दंडे णिक्खित्ते' एवमेव श्रमणोपासकस्याऽपि त्रसेषु प्राणेषु दण्डो निक्षिप्तः । 'थावरेहिं दंडे णो णिविखत्ते' स्थावरेषु दण्डो नो निक्षिप्तः 'तस्स णं थावरकार्यं वहमाणस्स से पच्चक्खाणे णो भंगे भवइ' तस्य स्थावरकायं घ्नतस्तत्मत्याख्यानं नो भग्नं भवति । गौतमः कथयति-यथा तस्य व्रतभङ्गो न भवति, एवं त्रसकायं प्रत्याख्यातुः स्थावरशरीर नाशनेऽपि प्रत्याख्यानभङ्गो न भवति, यतस्तदानीं स्थावरावच्छिन जीवे सशरीरावच्छिन्नत्वाभावात् । 'से एवमायाणह ? नियंठा ! एवमायाणियां ' साधवः ! तदेवं जानीत - एवमेव ज्ञातव्यमिति । पुन गौतमोऽमुमर्थ बोधयितुमुदाहरणान्तरमाह - 'भगवं च णं उदाहु नियंठा खलु पुच्छियन्ना' भगवांश्च खल उदाह-निर्ग्रन्थाः खलु प्रष्टव्याः गौतमः कथयति - अहं श्रमणान् पृच्छामि - 'आउसंतो णियंठा आयुष्मन्तो निर्ग्रन्थाः ? 'इह खलु गाहावई वा मारता है तो उसका प्रत्याख्यान भंग नहीं होता । उसने तो साधु को ह्रीं न मारने का प्रत्याख्यान किया है, परन्तु यह पुरुष अब साधु नहीं है, परन्तु गृहस्थ है। अतएव उस गृहस्थ को मारने से साधु को न मारने की प्रतिज्ञाका भंग नहीं होता | श्री गौतमस्वामी बोले- इसी प्रकार श्रमणोपासकने त्रसजीवों की हिंसा का त्याग किया स्थावर जीवों की हिंसा का त्याग नहीं किया । अतः वह यदि स्थावर जीवों की हिंसा करता है तो उसका प्रत्याख्यान भंग नहीं होता। क्यों कि वह जीव इस समय त्रसशरीर में नहीं किन्तु स्थावर शरीर में है। हे निर्ग्रन्थ साधुओ ! ऐसा ही समझना चाहिए । તેના પ્રત્યાખ્યાનને ભગ થતા નથી. તેણે તે! સાધુને જ ન મારવાનું પ્રત્યાખ્યાન કર્યું છે. પરંતુ આ પુરૂષ હવે સાધુ રહેલ નથી, પરંતુ ગૃહસ્થ છે, તેથી જ તે ગૃહસ્થને મારવાથી સાધુને ન મારવાની પ્રતિજ્ઞાનેા ભંગ થતા નથી. ગૌતમસ્વામીએ કહ્યુ-આ જ પ્રમાણે શ્રમણાપાસકે ત્રસ જીવેાની હિંસાને ત્યાગ કર્યાં છે, અને સ્થાવર જીવાની હિ ́સાને! ત્યાગ કર્યાં નથી, તેથી તે જો સ્થાવર જીવેાની હિંસા કરે છે, તેા તેના પ્રત્યાખ્યાનનેા ભંગ થતા નથી કેમકે તે જીવ આ વખતે ત્રસ શરીરમાં નથી, પશુ સ્થાવર શરીરમાં રહેલ છે, હું નિગ્રન્થ સાધુએ ! એમ જ સમજવુ જોઇએ. શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy