SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ ७२८ सूत्रकृताङ्गसूत्रे नान्तो दण्डो नो निक्षिप्तः । परन्तु ये गृहे वसन्ति तेषां वधस्य मरणपर्यन्तं प्रत्याख्यानं न करोति 'केइ चणं समणा जाव वासाईं चउपंचमाई छद्दसमाई अप्पयरो वा भुज्जयरो वा दे दुईज्जिता आगारमा बसेज्जा' केचिच्च खल श्रमणा यावद् वर्षाणि चतुःपञ्चषइदशानि वा अल्पतरं वा भूयस्तरं वा देशं विहृत्य - साध्ववस्थायां विहारं कृत्वा अगारमावसेयुः, गौतमो वदति- हे उदक पेढाल पुत्र ! अत्राऽहं पृच्छामि तेषु साधुषु कश्चित् साधुः चतुः पञ्चत आरभ्य दशवर्षाणि यावत् इतस्ततो देशं विहृत्य कि पुन गृहस्थ इति । 'तस्स णं तं गारत्थं माणस्स से पच्चक्खाणे भंगे भवइ ?' तस्य तं गृहस्थं घ्नतः तत्प्रत्याख्यानं भग्नं भवति, भगवान् गौतमः कथयति - तादृशं साधुतः परावृत्यागतं साधुगृहस्थं हन्यमानस्य साधुवत्याख्यानधारिणः तादृशमत्याख्यातं किं भग्नं भवति न कथमपि व्रतभङ्गो भवतीति ध्वनिः, उदकादयो भगवन्तमाहुः 'जो इणट्ठे समड़े' नायमर्थः समर्थः - श्रमणाः कथयन्ति - साधुभावं परित्यज्य पुनर्गृहवासं वसतः पूर्वगृहस्थ हैं उनकी हिंसा का मैं जीवनपर्यन्त त्याग नहीं करता हूं। ऐसी स्थिति में कोई साधु चार पांच छह या दश वर्ष तक या न्यूनाधिक समय तक साधु अवस्था में देशों में विचरकर हे उदक पेढालपुत्र । मैं पूछता हूं कि गृहस्थ बन जाते हैं या नहीं ? निर्ग्रन्थ कहते हैं-हां कई पुनः गृहस्थ हो जाते हैं। श्रीगौतमस्वामी कहते हैं - तो जो साधुवना छोड़कर गृहस्थ हो गए हैं, उन गृहस्थों की हिंसा करने वाले उस पूर्वोक्त प्रत्याख्यानकर्त्ता का प्रत्याख्यान भंग हो जाता है क्या ? निर्ग्रन्थ कहते हैं - नहीं । जिसने गृहस्थ को मारने का प्रत्याख्यान नहीं किया वह पुरुष यदि साधुपन छोडकर गृहस्थ बने हुए पुरुष को તેમની હિંસાના હું જીવતા સુધી ત્યાગ કરતેા નથી, આ પરિસ્થિતિમાં કોઇ સાધુ ચાર, પાંચ, છ, અથવા દશ વર્ષ સુધી અથવા તેથી એછાવત્તા સમય સુધી સાધુ અવસ્થામાં દેશેામાં વિચરણ કરીને હે ઉદક પેઢાલપુત્ર! હું પૂછું छ - गृहस्थ मनी लय छे ! नहीं ? નિગ્રન્થ કહે છે- હા કેટલાક ફરીથી ગૃહસ્થ ખની જાય છે. શ્રી ગૌતમ સ્વામી કહે છે કે–તા જેઓ સાધુપણાના ત્યાગ કરીને ગૃહસ્થ બની ગયા છે તે ગૃહસ્થાની હિંસા કરવાવાળા તે પૂર્વોક્ત પ્રત્યાખ્યાન કરવાવાળાના પ્રત્યાખ્યાનના ભુંગ થઈ જાય છે શુ? નિગ્રન્થ અણુગાર કહે છે કે-ના જેણે ગૃહસ્થને મારવાનું પ્રત્યાખ્યાન કર્યું નથી, તે પુરૂષ જો સાધુપણુ છેડીને ગૃહસ્થ બનેલા પુરૂષને મારે છે, તા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy