SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ - - - ७१४ सूत्रकृताङ्गसूत्रे त्यजति तावदेव तस्प कल्याणायेति । उक्तश्च-'स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयादिति ॥सू०८-७५॥ मूलम्-तसा वि वुच्चंति तसा तससंभारकडेणं कम्मुणा णामं च णं अब्भुवगयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायष्टिइया ते तओ आउयं विष्पजहंति ते तओ आउय विपजहित्ता थावरत्ताए पञ्चायति। थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा गामं च णं अब्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायट्टिइया ते तओ आउयं विप्पजहंति, तओ आउयं विष्पजहिता भुज्जो परलोइयत्ताए पच्चायंति, ते पाणा वि वुचंति, ते तसा वि वुचंति, ते महाकाया ते चिरट्रिइया ।सू० ९॥७६॥ छाया-सा अप्युच्यन्ते त्रसास्वससम्भारकृतेन कर्मणा नाम च खल्वभ्यु. पगतं भवति । सायुष्कं च खलु परिक्षीणं भवति त्रसकायस्थितिकास्ते तदायुकं विप्रजहति । ते तदायुष्क विप्रहाय स्थावरत्वाय प्रत्यायान्ति स्थावरा अप्युच्यन्ते स्थावरा स्थावरसम्भारकृतेन कर्मणा नाम च खल्वभ्युपगतं भवति, स्थावरायुष्क च खलु परिक्षीणं भवति स्थवरकायस्थितिकास्ते तदायुष्क विप्रजहति, तदायुष्कं विग्रहाय भूयः पारलौकिकत्वेन प्रत्यायान्ति, ते प्राणा अप्युच्यन्ते ते असा अप्युच्यन्ते ते महाकायास्ते चिरस्थितिकाः ॥सू०९-७६।। ____टीका-पूर्वमुद केन गौतमस्वामी पृष्टः यः श्रावकः प्रसानां हिंसनं न करिष्यामीति प्रतिज्ञां कृतवान् किन्तु-सा एवं स्थावरकाये समुत्पद्यन्ते, तत्र स्थावरकायान् यदि हन्ति-तदा तस्य प्रतिज्ञाभगदोषः कुतो न भवति यथा 'तसा वि वुच्चंति' इत्यादि । टीकार्थ-पहले उदक पेढालपुत्र ने श्री गौतम स्वामी से पूछा थाकिसी श्रावक ने स जीवों की हिंसा नहीं करूँगा, इस प्रकार से हिंसा का त्याग किया किन्तु त्रस जीव मर कर स्थावर काय में उत्पन्न 'तसा वि वुच्चंति' या ટીકાર્થ–પહેલા ઉદક પેઢાલપુત્ર શ્રી ગૌતમ સ્વામીને પૂછ્યું હતું કેકઈ શ્રાવકે ત્રસ જીવોની હિંસા નહીં કરું એવી પ્રતિજ્ઞા કરી હિંસાને ત્યાગ કર્યો હોય, પરંતુ ત્રસ જીવ મરીને સ્થાવરકાયમાં ઉત્પન્ન થઈ જાય છે. તે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy