SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ उ० प्रत्याख्यानविषये उदकस्यामिप्रायः ७०३ नीतवान् । अनुनीतेन राज्ञा च केवलमेकपुत्रवधत्यागमात्रेण अनुगृहीतः स वैश्यः । तद्वत् साधुः सर्वेषामपि वधं निवारयन् कालगत्या दुरत्ययैकस्यापि बधं निवारयेदिति सोऽयं गाथापति चोरग्रहणविमोचनन्यायः ॥५-७२॥ मूलम् - एवं पहं पच्चक्खंताणं सुपच्चक्खायं भवइ, एवं हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पच्चवखावेमाणा णाइयरंति सयं पइण्णं, णण्णत्थ आभिओगेणं गाहावइ चोरग्गहणविमोक्खणयाए तसभूपहिं पाणेहिं णिहाय दंड, एवमेव सइभासाए परकमे विज्जमाणे जे ते कोहा वा लोहा वा परं पञ्चकखावेंति अयं पिणो उवएसे णो णेयाउए भवइ, अवियाई आउसो ! गोयमा ! तुब्भं पि एवं रोयइ ॥ सू० ६ ॥ ७३ ॥ छाया - एवं खलु प्रत्याख्यायतां सुप्रत्याख्यातं भवति । एवं खलु मत्याख्यापयतां सुप्रत्याख्यापितं भवति । एवं ते परं प्रत्याख्यापयन्तो नातिवरन्ति स्वीयां प्रतिज्ञाम्, नान्यत्राऽभियोगेन गाथापतिचोरग्रहणविमोक्षणतः सभूतेषु प्राणेषु निहाय दण्डम् । एवमेव सति भाषायाः पराक्रमे विद्यमाने ये ते क्रोधाद्वा लोभाद्वा परं प्रत्याख्यापयन्ति तेषां मृषावादो भवति) अयमपि न उपदेशो, न नैयायिको भवति । अपि च आयुष्मन् ! गौतम ! तुभ्यमपि एवं रोचते ॥६-७३॥ एक पुत्र को बचानेका अत्यंत विनय के साथ प्रयत्न किया वणिक के अनुनय-विनय को स्वीकार करके राजाने एक पुत्र को बचाने को प्राणवध से मुक्त किया। इसी प्रकार साधु तो सभी प्राणियों के प्राणातिपात का त्याग करना चाहता है किन्तु जब यह संभव नहीं होता और कोई सब प्राणियों के प्राणातिपात का त्याग करने में समर्थ नहीं होता तो जितना त्याग कर सके उतनाही करवाता है। यही गाथापति चोर विमोक्षणन्याय का अभिप्राय है ॥५॥ ખચાવવા માટે ઘણા જ વિનયપૂર્ણાંક પ્રયત્ન કર્યાં તે વાણિયાના વિનયને સ્વીકારીને રાજાએ તેના એક પુત્રને ફ્રાંસીથી મુક્ત કર્યાં. આ પ્રમાણે સાધુ તા બધા જ પ્રાણિયાના પ્રાણાતિપાતને! ત્યાગ કરવાની ઈચ્છા રાખે છે. પર`તુ જ્યારે તેના સભવ હાતે। નથી. અને કાઈ બધા જ પ્રાણિયાના પ્રાણાતિપાત (હિંસા)ના ત્યાગ કરવામાં સમથ થતા નથી તેા જેટલાના ત્યાગ કરી શકાય એટલાના જ ત્યાગ કરાવે છે. આજ ગાથાપિત ચારવિમાક્ષણ ન્યાયના અભિપ્રાય છે. સૂ૦ પા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy