SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ ६९४ सूत्रकृताङ्गसूत्रे एतद्व्यतिरिक्तं सर्वमेवाऽसारम्, 'उस्सियफ लिहे अध्यावयदुवारे चियचं ते उरप्यवे से' उच्छ्रितफलकः - विस्तृतयज्ञाः, तस्य यशः सर्वत्र प्रसृतमभूत् अपावृतद्वारो याचकाय, अनिषिद्धान्तःपुरप्रवेशः- राज्ञामन्तःपुरेऽपि तस्य प्रवेशोऽनिवारितोऽमवत्, निःशङ्ककार्यकारिवात् । 'चाउदसमुद्विषुण्णमासिणीसु पडिपुण्णं पोसहं सम्मंअणुपालेमाणे' चतुर्दश्यष्टम्युददृष्टापूर्णिमासु तत्र - उददृष्टा - अमावास्या, मतिपूर्ण पोषधं सम्यगनुपालयन्, एतासु प्रशस्तासु तिथिषु कृतपौषधः । 'समणे निग्गंधे तहाविद्देणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिला मेमाणे' श्रमणान् निर्ग्रन्थान तथाविधेन एषणीयेण द्विचत्वारिंशदोषरहितेन अशनपानखाद्यस्वाद्येन प्रतिलाभयन् - दापयन् 'बहूहिं सीलब्बयगुणचिरमणपचक्खाणपोस होववा से हिंअप्पा भावेमाणे एवं चणं बिहर' बहुभिः शीलवत गुण वेरमणमत्याख्यानपौषघोपवासैरात्मानं भावयन् एवं च खलु विहरति, शीलव्रतोपवासान्तैः कर्मभिः स्वात्मानं पवित्रयन् धर्माचरणं कुर्बन् आसीदितिअभिगतजीवाजीव इत्यारभ्य यावद् विहरति इत्यन्तस्य व्याख्यामत्कृतोपासकदशाङ्ग सूत्रस्यागारधर्म सञ्जीवनीटीकातो द्रष्टव्या ॥ सू० २-६९॥ इसके अतिरिक्त अन्य सब अनर्थ हैं । उसका यश सर्वत्र फैला हुआ था । याचकों के लिए सदैव उसके द्वार खुला रहता था । राजाओं के अन्तः पुर में भी उसका प्रवेश निषिद्ध नहीं था । वह चतुर्दशी, अष्टमी अमावास्या और पूर्णिमा के दिन प्रति पूर्ण पौषधव्रत का सम्यक् प्रकार से पालन करता था । निर्ग्रन्थ श्रमणों को एषणीय-बयालीस दोषों से रहित, अशन पान खादिम और स्वादिम आहार आदि बहराता था । तथा बहुत से शीलवत, गुण, विरमण, प्रत्याख्यान तथा पोषधोपवास आदि से अपनी आत्मा को भावित करता हुआ विचरता था । ફેલાયલા હતા. યાચકા માટે હંમેશાં તેના દ્વારા ખુલ્લા રહેતા હતા. રાજાએ ના 'તઃપુરમાં-રવાસમાં પણ તે પ્રવેશ કરી શકતા હતા. અર્થાત્ રાણીવાસમાં श्वासां पशु तेने अर्ध शम्टो न हती. ते यतुर्हशी, -यौहस, आाहम, अभास અને પુનમના દિવસે પ્રતિપૂર્ણ પૌષધત્રત સારી રીતે પાલન કરતા હતા. નિગ્રન્થ શ્રમણેાને એષણીય–બેંતાલીસ પ્રકારના દેાષા વિનાના અશન, પાન, ખાદિમ અને સ્વાદિમ આહાર વગેરે વહેારાવતા હતા, તે ઘણા શીલવ્રત, ગુણ, વિરમણ, પ્રત્યાખ્યાન, તથા પૌષધેાપવાસ વિગેરેથી પેાતાના આત્માને ભાવિત કરતા થકા વિચરતા હતા. શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy