SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ समयार्धबोधिनी टीका द्वि. श्रु. अ. ७ लेपगाथापतिवर्णनम् विहरइ, निग्गंथे पावयणे निस्संकिए निक्कखिए निवितिमिच्छे लट्ठे गहियट्ठे पुच्छियट्टे विणिच्छियट्ठे अभिगहियट्टे अट्ठिमिंजा पेमाणुरागरत्ते, अयमाउसो ! निग्गंथे पावयणे अयं अट्ठे अयं परम सेसे अणट्टे, उस्सिय फलिहे अप्पावयदुवारे चियन्तंते उपवेसे चउदसमुद्दिट्टपुष्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे समणे निग्गंथे तहाविद्देणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहूहिं सीलव्वयगुणविरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरइ ॥ सू० २॥६९॥ छाया - तस्यां खलु नालन्दायां बाह्यायां लेपो नाम गाथापतिरासीत् । आढ्यो दीप्तो वित्तो विस्तीर्ण विपुलभवनशयनासनयानवाहनाकीर्णः, बहुधनबहुजातरूपरजतः, आयोगप्रयोगसम्प्रयुक्तः, विक्षिप्तपचुर भक्तपानो बहुदासीदासगोमहिषगवेलकमभूतः बहुजनस्य अपरिभूतश्वाऽप्यासीत् । स खलु लेपो नाम गाथा - पतिः श्रमणोपासक श्वाऽप्यासीत्, अभिगतजीवाऽजोवो यावद् विहरति । निग्रन्थे प्रवचने निःशङ्कितः निष्काङ्क्षितः निर्विचिकित्सः - लब्धार्थ :- गृहीतार्थः - पृष्टार्थ:विनिश्चितार्थः - अभिगृहीतार्थः - अस्थिमज्ज | प्रेमानुरागरक्तः, इदमायुष्मन् ! नैर्ग्रन्थं प्रबचनम्, अयमर्थः - अयं परमार्थः शेषोऽनर्थः - उच्छ्रितफलका अपावृतद्वारः - अत्यक्तान्तःपुरप्रवेशः चतुर्दश्यष्टम्युददृष्टा पूर्णिमासु प्रतिपूर्ण पौषधं सम्यगनुपालयन् श्रमणान् निर्ग्रन्थान् तथाविधेन एषणीयेन अशनपानखाद्यस्वाद्येन प्रतिलाभयन, बहुभिः शीलत्रत गुणविरमणपत्याख्यानपौषधोपवासै रात्मानं भावयन एवं च खलु विहरति ।। ०२-६९॥ ६९१ टीका- 'तस्थ ' तस्यां यस्या वर्णनमनुपदमेव कृतं तस्याम् 'नालंदाए बाहिरिया' नालन्दायां बाह्यायाम् 'लेवे नामं गाहावाई होत्था' लेपो नामा गाया 'तत्थ णं नालंदाए' इत्यादि । टीकार्थ - उस नालन्दा नामक बाह्य प्रदेश में लेप नामक गाथापति ( गृहपति ) रहता था। उस गाथापति में आगे कहे जाने वाली विशेषताएं थीं- 'तत्थ णं नालंदाए' हत्याहि ટીકા”—તે નાલન્દા નામના બાહ્યપ્રદેશમાં લેપ નામના ગાથાપતિ (ગૃહપતિ) રહેતા હતા તે ગાથાતિમાં આગળ કહેવામાં આવનારી વિશેષતાઓ હતી. શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy