SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसौ णापि च 'एगमेगं' एकैकमपि 'पाणं' पाण-पाणिनम् ‘हणंता' नन्-मारयन् तिष्ठति ‘से पुरिसे' सः पुरुषः 'अणज्जे आहिए' अनार्य आख्यातः-कथितःएकमपि पाणिनं वर्ष यावद् जीविकाथै यो मारयति सोऽनार्य आख्यायते 'तारिसे केवलिणो ण भवंति' तादृशाः केवलिनो न भवन्ति एतादृशपुरुषाणां केवलज्ञानप्राप्तिनं भवति । साधुव्रते सर्व सहमानानां मध्यतो य एकमपि पाणिनं हन्ति स केवलज्ञानाऽनधिकारीति दूरे तावत्, प्रत्युताऽनार्यभाक् स्यादिति ॥५४॥ मूलम्-बुद्धस्स आणाए इमं समाहि, अस्सि सुठिच्चा तिविहेण ताई। तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जा ॥५५॥त्तिवेमि॥ छाया-बुद्धस्याज्ञयेमं समाधिमस्मिन् सुस्थाय त्रिविधेन वायी। तरितुं समुद्रमिव महाभवौघमादानवान् धर्ममुदाहरेत् इति ब्रवीमि॥५५॥ का हनन करते हैं, वे अनार्य कहे गए हैं । ऐसे पुरुष केवलज्ञान प्राप्त नहीं कर सकते। तात्पर्य यह है कि साधुव्रत अंगीकार करने पर समस्त प्राणियों की पूर्णरूप से हिंसा का त्याग किया जाता है। ऐसी स्थिति में जो एक भी प्राणी का वध करता है, वह केवलज्ञान तो क्या प्राप्त कर सकेगा, आर्य भी नहीं है, अनार्य है ॥५४॥ 'बुद्धस्स आणाए' इत्यादि। शब्दाथै-'बुद्धस्त-बुद्धस्य' परिज्ञाततत्व भगवान् महावीर की 'आणाए-आज्ञया' आज्ञामें 'इमं समाहि-इमं समाधि' इस समाधिको प्राप्त करके जो 'अस्सि-अस्मिन्' इस समाधि में 'सुठिच्चा-सुस्थित्वा' કરે છે, તેઓ અનાર્ય કહેવાય છે. એ પુરૂષ કેવળજ્ઞાન પ્રાપ્ત કરી શકતો નથી. કહેવાનું તાત્પર્ય એ છે કે–સાધુવ્રત સ્વીકારીને સઘળા પ્રાણિની હિંસાને પૂર્ણ રીતે ત્યાગ કરવામાં આવે છે. આ સ્થિતિમાં જે એક પણ પ્રાણિનો વધ કરે છે, તે કેવળજ્ઞાન તે શું પ્રાપ્ત કરી શકે તે આર્યજ નથી પણ અનાર્ય જ છે. મા૫૪ 'बुद्धस्स आणाए' त्यादि शहाथ---बुद्धस्स-बुद्धरय' तपने सारी शa na छे, मेवा मावान महावीरनी 'आणाए-आज्ञया' माथी 'इमं समाहि-इमं समाधिम्' 21 सभावित प्रत अरीन रे 'अस्सि-अस्मिन्' मा समाविमा 'सुठिच्चा श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy