SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ६३६ सूत्रकृताङ्गसूत्रे टीका- 'वायाभिजोगेण' वागभियोगेन 'जमाव हेज्जा' यदावहेत् 'णो तारिस' नो तादृशम् 'वाय' वाचम् - वचनं व्याख्यानम् 'उदाहरिज्जा' उदाहरेत्, यथाविधाया वाचः प्रयोगेण पापोत्पत्तिर्भवेत् तथाविधा वाक् विदुषा सङ्कटकालेऽपि न वाच्या, सावचा भाषाऽपि कर्मानुबन्धिनी कर्मकारणं भवति । एवं वयणं' गुणाणं अट्ठाणं' एवम् - ईदृशं वचनम् - पिण्याकं पुरुषः पुरुषः पिण्याकमित्याकारकम् गुगानास्थानम् । अतः - 'दिक्खए' दीक्षितः पुरुषः 'एयमुराल' एतद् उदारं वचनम् ' णो वूया' नो ब्रूयात् । यतो हि सावद्यवचनमयोगेणाऽपि पापो स्पत्तिर्भवत्येव तस्मात् - पिण्याकं पुरुषतया पुरुषं विण्याकतया विवेकी पुमान्न वदेत् । एतादृशस्य भ्रममुद्वहतो वाग्जालस्य सावधमूलकत्वादिति ॥ ३३ ॥ मूलम् -लद्वे अट्ठे अहो एव तुब्भे, जीवाणुभागे सुविचिति एव । पिण्ड पुरुष है या पुरुष खलपिण्ड हैं, इस प्रकार का वचन गुणों का स्थान नहीं है । अतएव दीक्षित पुरुष ऐसा सारहीन बचन न बोले ॥ ३३॥ टीकार्थ -- जिस वचन के प्रयोग से पाप उत्पन्न होता है, ऐसा वचन संकट के अवसर पर भी ज्ञानी पुरुष को नहीं बोलना चाहिए । सावद्य भाषा भी कर्मानुबन्धिनी होती है । पुरुष खल का पिण्ड है या खल का पिण्ड़ पुरुष है, इस प्रकार की भाषा गुणों का अस्थान है, गुणकारी नहीं है । अतएव जिसने दीक्षा अंगीकार की है, ऐसे पुरुष को इस प्रकार की सारशून्य भाषा का प्रयोग नहीं करना चाहिए, क्यों कि सावध भाषा से भी पाप उत्पन्न होता है, अतएव विवेकवान् पुरुष खलपिण्ड को पुरुष और पुरुष को खलपिण्ड न कहे । इस प्रकार का भ्रमजनक वाग्जाल पापमूलक है ॥३३॥ અથવા પુરૂષ ખલિપેડ છે, આવા વચના ગુણાના સ્થાન રૂપ નથી જ તેથીજ દીક્ષિત પુરૂષે તેવા નિઃસાર વચન ખેલવા ન જોઈએ. ॥૩૩॥ ટીકા—જે વચનના પ્રયાગથી પાપ ઉત્પન્ન થાય છે, એવા વચન સ'કટના સમયે પણ જ્ઞાની પુરૂષ ખેલવા ન જોઈએ. સાવદ્ય ભાષા પણ ક્રમાંનુ'ધિની હેાય છે. આવા પ્રકારની ભાષા ગુણાના સ્થાન રૂપ નથી. ગુણુકારક નથી. તેથી જ જેણે દીક્ષા ધારણ કરેલ છે, એવા પુરૂષે આવા પ્રકારની સાર વિનાની ભાષાના પ્રયાગ કરવા ન જોઈએ. કેમકે-સાવધ ભાષાથી પણ પાપ થાય છે. તેથી જ વિવેકી પુરૂષ ખલિપ'ને પુરૂષ અને પુરૂષને ખલિપેડ કહેવા નહીં માવા પ્રકારની ભ્રમ જનક વાજાળ પાપાપાદક જ છે. તેમ સમજવું. I॥૩૩॥ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy