SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ६३० सूत्रकृताङ्गसूत्रे D प्रतिभाति । यतः ' वाणाणं' माणानाम् - एकेन्द्रियषड्जीवनिकायानाम् ' पसज्झ' प्रसहा - बलात्कारम् 'काउ' कृत्वा मारणम् 'पावंतु' पापमेव येन केनापि प्रकारेण कृतः कारितो वा प्राणातिपातः पापायैव न धम्यों भवति । 'दोह त्रि' द्वयो रपि - उक्त सिद्धान्तोपदेष्टु श्रोत्रोरपि 'अवोहिए' अबोध्यै 'तं असाहु' तदसाधुः द्वयोरपि अज्ञानवर्द्धनाय दुःखाय च प्राणातिपातः । कयोर्द्वयोस्तत्राह - एतादर्श सिद्धान्तं ये उपदिशन्ति ये च गृण्वन्ति तौ उभावपि निन्दितौ इत्याह- 'जे वयंति' ये वदन्ति - एतादृशस्य कर्मणो धर्मोत्पादकत्वम् 'जे या वि' ये चापि 'पडिसुगंति' प्रतिशृण्वन्ति, वदतां शृण्वतां चोभयोरपि दोषायैव भवति ॥ ३०॥ मूलम् - उडूं अहेयं तिरियं दिसासु, विन्नाय लिंग तसथावराणं । भूयाभिसंकाइ दुर्गुछंमाणे, वंदे करेज्जा व कुंओवि हत्थी ॥३१ ॥ छाया - ऊर्ध्वमधस्तिर्यगूदिशासु विज्ञाय लिङ्गं सस्थावराणाम् । भूताभिशङ्कया जुगुप्समानो वदेत्कुर्याद्वा कुतोऽप्यस्ति ॥ ३१ ॥ अभिमत सिद्धान्त संयमवान् पुरुषों को अयोग्य प्रतीत होता है । क्योंकि बलात्कार करके प्राणियों को हिंसा करना पाप ही है । चाहे वह हिंसा स्वयं की गई हो, अथवा दूसरे के द्वारा कराई गई हो या उसकी अनुमोदना की गई हो, वह धर्मयुक्त नहीं हो सकती । आपके इस अयुक्त मत को जो कहते हैं और जो सुनते हैं, उन दोनों के लिए ही वह अज्ञानवर्द्धक और दुःख का कारण है ॥ ३० ॥ 'उ अहेयं' इत्यादि । शब्दार्थ - - ' उडूं - ऊर्ध्वम्' ऊर्ध्व दिशा में 'अहेयं - अधः' अधो दिशा में આપના મત-સિદ્ધાંત સથમવાન્ પુરૂષને અયેાગ્ય કારક જણાય છે. કેમકે બલાત્કાર કરીને પ્રાણિયાની હિંસા કરવી તે પાપ જ છે. ચાહે તે હિં’સા પોતે કરી હાય અગર ખીજા પાસે કરાવી હાય અથવા તેનુ અનુમાદન કર્યુ હાય. તે ધર્મ યુક્ત થઈ શકતી નથી આપના આ અગ્ય મતનું જે કોઈ કથન કરે છે, અથવા જે તેને સાંભળે છે, તે બન્ને માટે તે અજ્ઞાનને વધારનારૂ અને દુઃખનું કારણ છે. ૩ભા 'उडूढ' अहेय' त्याहि शण्डाथ-‘उड्ढ ं-ऊर्ध्वम्' ध्व' हिशामां 'अहेय' - अधः' अधोदिशाभां ‘तिरियं શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy