SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ६२८ सूत्रकृताङ्गलो नित्यम्-प्रतिदिनम् (भोजए) भोजयेयुः (ते) ते पुरुषाः (सुमहं पुन्नबंध) सुमहत् अतिविपुलं पुण्यस्कन्धम्-पुण्योपचयम् (जिणित्ता) जनयित्वा (अरोपमहतसता भवंति) अरोप्यनामका महासत्वा देवविशेषाः स्वर्गे भवन्तीति ॥२९॥ टीका---'जे दुवे सहस्से' ये-पुरुषविशेषाः व सहस्र 'सिणायगाणं भिक्खु. याण' स्नातकानाम्-दीक्षितानां भिक्षूणां शाक्यमुनीनाम्, 'णियए' नित्यम्-अन्व. हम् 'भोयए' भोजयेयुः-अन्नादिना तर्पयेयुः । 'ते' ते पुरुषाः 'सुमहं पुनखधं' सुमहत्पुण्यस्कन्धम्-पुण्योपचयम् 'जिणित्ता' जनयित्वा-समुपाय 'आरोप' आरोप्यनामकाः 'महंतसत्ता' महासत्त्वा:-देवविशेषाः स्वर्गे भवन्तीति ॥२९॥ मूलम्-अजोगरूवं इह संजयाणं पावं तु पाणाण पसज्झकाउं। अबोहिए दोण्ह वि तं असाहू वयंति जे यावि पडिस्सुणंति ॥३०॥ छाया--अयोग्यरूपमिह संयतानां पापं तु माणानां प्रसह्य कृत्वा । अबोध्यै द्वयोरपि तदसाधु वदन्ति ये चापि प्रतिशृण्वन्ति ॥३०॥ अन्वयार्थ -जो पुरुष दो हजार स्नातक भिक्षुओं को अर्थात् शाक्यमत के साधुओं को प्रतिदिन भोजन कराता है वह अत्यन्त विपुल पुण्यस्कंध उपार्जन करके स्वर्ग में महान् सत्त्वशाली आरोप्य नामक देव होता है ॥२९॥ टीकार्थ-जो पुरुष दो हजार दीक्षाधारी स्नातक शाक्य भिक्षुओं को प्रतिदिन भोजन कराता है, वह महान् पुण्यस्कंध (पुण्यप्रचय) उपार्जित करके अत्यन्त पराक्रमी आरोप्य नामक देव होता हैअर्थात् स्वर्ग पाता है ॥२९॥ 'अजोगरूवं' इत्यादि। शब्दार्थ-आईक मुनि उत्तर देते हैं-'इह-इह' इस समय आपका અન્વયાર્થ-જે પુરૂષ બે હજાર દીક્ષા ધારી સ્નાતક-શાકય ભિક્ષુઓને દરરોજ ભેજન કરાવે છે તે પુરૂષ મહાન પુણ્યસ્ક ધ પ્રાપ્ત કરીને તે અત્યંત પરાક્રમી આરોગ્ય નામના દેવ બને છે. અર્થાત્ સ્વર્ગ પ્રાપ્ત કરે છે. રક્ષા ટીકાઈ–જે પુરૂષ બે હજાર દીક્ષા ધારી-નાતક શાકય ભિક્ષુઓને દરરોજ ભોજન કરાવે છે. તે મહાન પુણ્યસ્કંધ-(પુણ્ય પ્રચય) પ્રાપ્ત કરીને અત્યંત પરાક્રમી આય નામના દેવ થાય છે. પર 'अजागरूव' त्यादि શબ્દાર્થ—શાક્યનું કથન સાંભળીને આદ્રક મુનિ તેને ઉત્તર આપતાં श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy