SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ૬૬ सूत्रकृताङ्गसूत्रे अन्वयार्थः - ( ३ ) कश्चित्पुरुषः (पुरिसं कुमारगं वा ) पुरुषं कुमारकं वा (मूलंमि विण) शूले विद्ध्वा (जायतेए) जाततेजसि - वहाँ (पए) पचेत्, कि कृत्न (पिन्नायविडमतिमा रुहेत्ता) पिण्याकपिण्डमतिमारुह्य-पिण्याकपिण्डमिति मत्वा पचेत्, तदा (तं) तदन्नम् (बुद्धाण) बुद्धनाम् (पारणाए) पारणायैभोजना (कप्पर) कल्पते योग्यं भवतीति ॥ २८ ॥ टीका- 'के' कोऽपि पुरुषः (पुरिसं कुमारगं बा) पुरुषं कुमारं वापिण्याकमलाबुकं वा मत्वा 'मूले विधूण' शूले विधवा, यदि 'जायते' जाततेजसि जातवेदसि - अग्नौ 'पए' पचेत् 'पिन्नायपिंड मतिमारुता' पिण्याकपिण्डमतिमारुहा पचेदिति शेषः । तदा तस्य पाचयितुः प्राणिवधजनितं पापं न जायते । यतोहि 'तं बुद्धाण पारणाए कप्पर' तत् अन्नं निर्दुष्टमिति कृत्वा बुद्धानाम् बुद्धभगवतामपि पारणायै - भोजनाय कल्पते निर्दोषाद योग्यं भवति । तदा का कं वा' किसी पुरुष अथवा कुमारको 'पिन्नाथपिंडमतिमारुहेत्ता -पिण्याकपिण्डमतिमारुहच' खल का पिंड समझ कर 'सूलंमि - शले' शूल में वेध कर 'जायतेए-जाततेजसि' अग्नि में 'पए पचेत्' पकावे तो वह अन्न 'बुद्धाणं - बुद्धानां' बुद्ध भगवान् के 'पारणाए - पारणाय' भोजन के लिए 'कप्पड़-कल्पते' योग्य होता है ॥ गा० २८ || अन्वयार्थ -- कोई पुरुष किसी पुरुष को अथवा कुमार को खल का पिण्ड समझ कर शूल में वेध कर अग्नि में पकावे तो वह पवित्र है और बुद्ध के भोजन के योग्य होता है ॥२८॥ टीकार्थ-- कोई मनुष्य किसी दूसरे मनुष्य को अथवा कुमार को खलपिण्ड या तूं बा समझ कर शूल से वेध कर आग में पकाता है तो पकाने वाले को जीववधजनित पाप नहीं होता है । वह भोजन निर्दोष होने के कारण बुद्ध भगवान् के पारणे के लिए भी योग्य है, औरों के पिंड समने 'सूलमि- शूले' शूणमां वाधीने 'जायतेए - जाततेजसि' अभिभां 'पए - पचेत्' पावेतो ते अन्न 'बुद्धाणं - बुद्धानां ' युद्ध भगवानना 'पारणाएपारणाय' लोन भाटे 'कप्पइ-कल्पते' योग्य थाय छे. ॥२८॥ અન્વયા--કાઇ પુરૂષ કેાઈ અન્ય પુરૂષને અથવા બાળકને ખલિપે’ડ સમજીને શૂળીમાં વીંધીને અગ્નિમાં રાંધે તે તે પવિત્ર છે. અને યુદ્ધના ભાજનને ચાગ્ય થાય છે. ર૮ા ટીકા”—કાઈ મનુષ્ય કેઈ ખીજા માણસને અથવા કુમારને ખલપ’ડ સમજીને અથવા તુંબડુ સમજીને શૂળથી વીંધીને પકાવે તે પકાવવાવાળાને જીવ હિ’સાથી થતું પાપ લાગતુ નથી. તે ભેજન નિર્દોષ હાવાથી બુદ્ધ ભગવાનના પારણાને માટે પણ ચગ્ય છે. તે પછી બીજાને માટે યાગ્ય ગણાય તેમાં તે શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy