SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्रकमुनेगोशालकस्य संवादनि० ६२५ वापि 'आलावुयंति' आलावुकोऽयमिति मत्वा 'कुमारगं वा' कुमारं वा शूले विद्धवा यदि पचेत् । तदा स म्लेच्छः 'पाणिवहेण पाणिवधेन-जीवघातकर्मणा 'न लिप्पई' न लिप्यते । इति 'अम्हे' इत्यस्माकं सिद्धान्तः। यतो हि पाच्यमानेऽऽपि पुरुषे तत्र पुरुषबुद्धेरभावात्-अलावुकमिति बुद्धेरेव सन्निधानात् पाचयितुः पाणिवध कुर्वतोऽपि तज्जनितो दोषो न जायते, इति मदीयः सिद्धान्त इति ॥२७॥ मूलम्-पुरिसं च विभ्रूण कुमारगं वा सूलंमि केइ पैए जायतेए। पिनायपिंडमतिमारुहेत्ता बुंद्धाण तं कैप्पड पारणाए।२८॥ छाया-पुरुषं विद्ध्वा कुमारक वा शूले कोऽपि पचेज्जाततेजसि। पिण्याकपिण्डमतिमारुह्य बुद्धानां तत्कल्पते पारणायै ॥२८॥ ___टीकार्थ--अथवा कोई म्लेच्छ खलपिण्ड समझ कर पुरुष को शूल से वैध कर पकाता है या 'यह तूंचा है' ऐसा समझ कर किसी कुमार को शूल में वैध कर पकाता है, तो ऐसा करने वाला म्लेच्छ जीवहिंसा के पाप से लिप्त नहीं होता है। ऐसा हमारा सिद्धान्त है । तात्पर्य यह है कि यद्यपि वह म्लेच्छ पुरुष को पकाता है, फिर भी उसे पुरुष समझ कर नहीं पकाता। इसी प्रकार कुमार को कुमार मान कर नहीं पकाता। इस कारण उसे जीववध करने पर भी वधजनित पाप नहीं होता है, यह हमारा मत है ॥२७॥ 'पुरिसं च विभ्रूण कुमारगं वा' इत्यादि । शब्दार्थ-'केइ-कश्चित्' कोई पुरुष 'पुरिसं कुमारगं वा-पुरुषं कुमार ટીકાર્થ–-અથવા કોઈ મ્યુચ્છ ખલપિંડ સમજીને પુરૂષને શૂળથી વીધીને અગ્નિમાં પકાવે અથવા તો આ તુંબડું છે, તેમ માનીને કઈ કુમાર. અર્થાત્ બાળકને શૂળમાં વીંધીને અગ્નિમાં પકાવે તે આમ કરવાવાળા પ્લેચ્છ જીવહિંસાના પાપથી લીપાતો નથી. આ પ્રમાણેને અમારો સિદ્ધાંત છે. કહેવાનું તાત્પર્ય એ છે કે--જે કે તે શ્લેષ્ઠ પુરૂષને પકાવે છે, તે પણ તેને પુરૂષ માનીને પકાવતા નથી. એ જ પ્રમાણે કુમારને કુમાર માનીને પકાવતા નથી. આથી તેઓને જીવહિંસા કરવા છતાં પણ વધથી થવાવાળું પાપ લાગતું નથી. આ અમારે મત છે. ૨૭ पुरिसं च विधूण कुमारगं वा' त्यात शहाथ – 'केइ-कश्चित्' । ५३५ 'पुरिसं कुमारग वा-पुरुष कुमारकं वा' ६ ५३५ मा उमारने 'पिन्नायपिंहमतिमारहेता-पिण्याकपिण्डमतिमारुह्य' श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy